पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
राजतरङ्गिणी


अभिप्रायानुसारेण प्रकटीकुरुते प्रियम्‌ ।
अहो महाप्रभावानां भूपतीनां वसुंधरा ॥ २६४ ॥
अरिक्षितं कदाचित्स स्वयं दमयितुं हयम्‌ ।
निनायारण्यमेकाकी हयविद्याविशारदः ॥ २६५ ॥
दूरान्निर्मानुषे तत्र ललनां ललिताक्रुतिम् ।
एकां ददर्श गायन्तीं न्रुत्यन्तीमपरामपि ॥ २६६ ॥
क्षणाच्च ते समापय्य गीतनृत्ते म्रुगीद्रुशौ ।
प्रणम्य किचिन्दच्छन्त्यावपश्यद्दमन्हयम्‌ ॥ २६७ ॥
तुरगं तं समारुह्य तत्रागच्छद्दिने दिने ।
द्रष्ट्वा तथेव ते कान्ते गत्वापृच्छत्सविस्मयः ॥ २६८ ॥
तमूचतुस्ते नर्तक्यावावां देवग्रुहाश्रिते ।
यः शूर वर्धमानोयं ग्रमस्तत्रावयोर्ग्रुहम्‌ ॥ २६९ ॥
इहत्यजीवनभुजां मातृणामुपदेशतः ।
अस्मत्कुलेन नियतं न्रुत्तमत्र विधीयते ॥ २७० ॥
रूढिः परम्परायाता सेयमस्मग्द्रुहे स्थिता ।
आवामन्योपि वा नात्र निमित्तं ज्ञातुमीश्वरः ॥ २७१ ॥
एवं वचस्तयोः श्रुत्वा न्रुपोन्येद्युः सविस्मयः ।
तदुक्त्या मेदिनीं क्रुत्स्नां कारुभिर्निरदारयत्‌ ॥ २७२ ॥
दूरं निह्रुतम्रुभ्दिस्तैरथाद्राक्षीन्निवेदितम्‌ ।
न्रुपतिः पिहितद्वारं जीर्णं देवग्रुहद्धयम्‌ ॥ २७३ ॥
उद्धाटिताररिर्वर्णैः पीठोत्कीर्णैर्निवेदितौ ।
अपश्यत्केशवौ तत्र रामलक्ष्मणनिर्मितौ ॥ २७४ ॥
परिहासहरेः पाश्वे पृथक्क्रुत्वा शिलाग्रुहम्‌ ।
स रामस्वामिनः श्रीमान्प्रतिष्ठाकर्म निर्ममे ।॥ २७५ ॥