पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० राजतरङ्गिणी

कस्तूरीमृगसंस्पर्शी धूतकुङ्कुमकेसरः ।
सैन्यसीमन्तिनीस्तस्य संचस्कारोत्तरानिलः ॥ १७० ॥
शून्ये प्राग्ज्योतिषपुरे निर्जिहानं ददर्श सः ।
धूपधूमं वनप्लुष्टात्कालागुरुवनात्परम् ॥ १७१ ॥
मरीचिकावितीर्णार्णोविभ्रमे वालुकाम्बुधौ |
तद्गजेन्द्रा महाग्राहसमूहसमतां ययुः ॥ १७२ ॥
तद्योधान्विगल द्धैर्यान्स्त्रीराज्ये स्त्रीजनोकरोत् ।
तुङ्गौ स्तनौ पुरस्कृत्य न तु कुम्भौ कवाटिनाम् ॥ १७३ ॥
स्त्रीराज्यदेव्यास्तस्याग्रे वीक्ष्य कम्पादिविक्रियाम् ।
संत्रासमभिलापं वा निश्चिकाय न कञ्चन ॥ १७४ ॥
उत्तराः कुरवोविक्षंस्तद्भयाजन्मपादपान् ।
उरगान्तकसंत्रासाद्विलानीव महोरगाः ॥ १७५ ॥
जयार्जितधनः सोथ प्रविवेश स्वमण्डलम् ।
भिन्नेभमौक्तिकापूर्णपाणिः सिंह इवाचलम् ॥ १७६ ॥
जालंधरं लोहरं च मण्डलानीतराणि च ।
प्रसादीकृत्य विधे राजत्वं सोनुजीविनाम् ॥ १७७ ॥
पराजयव्यञ्जनार्थं नानालिङ्गानि पार्थिवाः ।
उग्रेण ग्राहितास्तेन वहन्त्यद्यापि निर्मदाः ॥ १७८ ॥
वन्धमुद्राभिधानाय पश्चाद्वाहू तदाज्ञया ।
तुरुष्का दधते व्यक्तं मूर्धानं चार्धमुण्डितम् ॥ १७९ ॥
क्षितिभृद्दाक्षिणात्यानां तिर्यक्त्वज्ञापनाय सः |
पुच्छ महीतलस्पर्शि चक्रे कौपीनवाससि ॥ १८० ॥
न तत्पुरं न स ग्रामो न सा सिन्धुर्न सोर्णवः ।
नस द्वीपोस्ति यत्रासौ प्रतिष्ठां न विनिर्ममे ॥ १८१ ॥

१ बलप्पुष्टात् इति स्यात् ।