पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

ततोब्धिवीचिनिर्घोषैरुद्गीतजयमङ्गलः ।
प्रतस्थे पश्चिमामाशां जिगीषूणामपश्चिमः ॥ १५८ ॥
आक्रम्य क्रमुकश्यामान्कोङ्कणान्सत तापयन् ।
तुरगानिव तिग्मांशोः प्रतापस्तस्य पप्रथे ॥ १५९ ॥
पश्चिमाब्धेर्मरुद्भ्यस्तवीचेराविर्भवन्त्यभूत् ।
द्वारका तस्य सैन्यानां प्रवेशौत्सुक्यदायिनी ॥ १६० ॥
विन्ध्याद्रिस्तद्वलक्षुण्णधातुरेण्वावृताम्बरः ।
प्रत्यभात्त्यक्तमर्यादः कोपताम्र इवोन्नमन् ॥ १६१ ।।
विशतां दशनश्रेण्यस्तस्यावन्तिषु दन्तिनाम् ।
महाकालकिरीटेन्दुज्योत्स्नया खण्डिताः परम् ॥ १६२ ॥
सर्वतोदिक्कमालोक्य जितप्रायांस्ततो नृपान् ।
स प्राविशत्सुविस्तीर्णमपथेनोत्तरापथम् ॥ १६३ ॥
राजभिस्तस्य तत्रोद्यैः संग्रामोभूत्पदे पदे ।
कुलाद्रिभिरिवेन्द्रस्य पक्षच्छेदोद्यमस्पृशः ॥ १६४ ॥
काम्बोजानां वाजिशाला जायन्ते स्म हयोज्झिताः ।
ध्वान्तच्छलात्तद्विरुद्धैर्निरुद्धा महिषैरिव ।। १६५ ।।
भुःखाराः शिखरश्रेणीर्यान्तः संत्यज्य वाजिनः ।
कुण्ठभावं तदुत्कण्ठां हियाननान् ॥ १६६ ॥
त्रीन्वारान्समरे जित्वा जितं मेने स मुम्मुनिम् ।
सकृज्जयमरेवरा मन्यन्ते हि घुणाक्षरम् ॥ १६७ ॥
चिन्ता न दृष्टा भौट्टानां वक्रे प्रकृतिपाण्डुरे ।
वनौकसामिव क्रोधः स्वभावकपिले मुखे ॥ १६८ ॥
तस्य प्रतापो दरदां न सेहेनारतं मधु ।
दरीणामोषधिज्योतिः प्रत्यूपैर्क इवोदितः ।। १६९ ॥

१०९