पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ राजतरङ्गिणी

यशोवर्माणमुल्लङ्घय
हिमाद्रिमिव जाह्नवी ।
सुखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् ॥ १४६ ॥
पश्यद्भिर्जन्मवसुधां सेधोरणभत्सितैः ।
तन्मातङ्गैः कलिङ्गेभ्यः कथंचित्प्रस्थितं पथं ॥ १४७ ॥
आकृष्टलक्ष्मीपर्यङ्कदन्तिसख्यादिवागताः ।
अशिश्रियंस्तं निःशेषा दन्तिनो गौडमण्डलात् ॥ १४८ ॥
कटकेभघटाहस्तकृतवीचिकचग्रहः ।
अदृश्यताग्रगैस्तस्य गृहीतः पूर्ववारिधिः ॥ १४९ ॥
वनराजिश्यामलेन दिशं वैवस्वताङ्किताम् ।
स प्रतस्थेब्धितीरेण तत्कृपाणेन तु द्विषः ॥ १५० ॥
तस्योर्ध्वजूटाः कर्णाटाः कृतप्रणतयोनयन् ।
सुवर्णकेतकीस्त्यक्वा प्रतापमवतंसताम् ॥ १५१ ॥
तस्मिन्प्रसङ्गे रट्टाख्या कर्णाटी चटुलेक्षणा |
अपासीन्नृपतिर्भूत्वा पृथुश्रीदक्षिणापथम् ॥ १५२ ॥
विन्ध्याद्रिमार्गाः पर्याप्ता निष्पर्यन्तप्रभावया ।
दुर्गयेव तया देव्या कृता निहतकण्टकाः ॥ १५३ ।।
ललितादित्यपादाजनखदर्पणमण्डले ।
स्वमूर्ति वीक्ष्य संक्रान्तां प्रणता सापि पिप्रिये ॥ १५४ ॥
तालीतरुतलाचान्तनालिकेररसोर्मयः ।
कावेरीतीरपवनैस्तद्योधाः क्लममत्यजन् ॥ १५५ ॥
चन्दनाद्वेस्तदास्कन्दत्रासभ्रश्यहिच्छलात् ।
श्रीखण्डद्रुमदोः षण्डान्मण्डलाग्रा इवापतन् ॥ १५६ ॥
उत्तराश्मस्विव पदं क्षिप्त्वा द्वीपेष्वविघ्नतः ।
स कुल्याया इवाम्भोधेः क्षिप्रं चक्रे गतागतम् ॥ १५७ ॥

3