पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

यशोवर्माद्रिवाहिन्याः क्षणात्कुर्वन्विशोषणम् ।
नृपतिर्ललितादित्यः प्रलयादित्यतां ययौ ॥ १३४ ॥
मतिमान्कन्यकुञ्जेन्द्रः प्रत्यभात्कृत्यवेदिनाम् ।
दीप्तं यल्ललितादित्यं पृष्ठं दत्त्वा न्यषेवत ॥ १३५ ॥
तत्सहायास्ततोप्यासन्निकाममभिमानिनः

कुसुमाकरतोप्युच्चैः सुरभिश्चन्दनानिलः ॥ १३६ ॥
श्रीयशोवर्मणः संधौ सांधिविग्रहिको न यत् ।
नयं नियमनालेखे मित्रशर्मास्य चक्षमे ॥ १३७ ।।
सोभूत्संधिर्यशोवर्मललितादित्ययोरिति ।
लिखितेनादिनिर्देशादर्हत्वं विदन्प्रभोः ॥ १३८ ।
युगलकम् ॥
सुदीर्घविग्रहाशान्तैः सेनानीभिरसूयिताम् ।
औचित्यापेक्षतां तस्य क्षितिभृद्बह्वमन्यत ॥ १३९ ॥
प्रीतः पञ्चमहाशब्दभाजनं तं व्यधत्त सः ।
यशोवर्मनृपं तं तु समूलमुदपाटयत् ॥ १४० ॥
अष्टादशानामुपरि प्राक्सिद्धानां तदुद्भवैः ।
कर्मस्थानैः स्थितिः प्राप्ता ततः प्रभृति पञ्चभिः ।। १४१ ।।
महाप्रतीहारपीडा स महासंधिविग्रहः ।
महाश्वशालापि महाभाण्डागारश्च पञ्चमः ॥ १४२ ॥
महासाधनभागश्चेत्येता यैरभिधाः श्रिताः ।
शाहिमुख्या येष्वभवन्नध्यक्षाः पृथिवीभुजः ॥ १४३ ॥
कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः ।
जितो ययौ यशोवर्मा तद्गुणस्तुतिबन्दिताम् ॥ १४४ ॥
किमन्यत्कन्यकुबोर्वी यमुनापारतोस्य सा ।
अभूदा शालिकातरं गृहप्राङ्गनवद्वशे ॥ १४५ ॥

१ विग्रहश्रान्तैः इति स्यात् । १०७