पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
चतुर्थस्तरङ्गः ।


कचिच्चेष्टासमुचितं क्वचिञ्च् समयानुगम्‌।
बाहुल्येन प्रतिष्ठनां स मानी नाम संदधे ॥
सुनिश्चितपुरं चक्रे दिग्जये कृतनिश्चयः ।
सगर्वो दर्पितपुरं कृतवाक्क्रुतकेशवम् ॥ १८३ ॥
फलं गृह्णन्फलपुरं पर्णोत्सं पणैमाददत्‌ ।
क्रीडारामविहारं च कीडन्राजा विनिर्ममे ॥ १८४ ॥
पकमुर्धं नयद्रत्नमधः कर्षत्तथापरम्‌ ।
बद्धा व्यधान्निरालम्बं स्त्रिराज्ये न्रुहरिं च सः ॥ १८५ ॥
दिगन्तरस्थे भूपाले तस्मिस्तत्क्रर्मक्रुत्किल ।
पुरं विधाय तन्नाम्ना तत्कोपफलमन्वभूत्‌ ॥ १८६ ॥
ललिताख्ये पुरे तसिन्नादित्याय स भूपतिः ।
सग्रामां कन्यङकुजोर्वीमभिमानोर्जितो ददौ ॥ १८७ ॥
तेन इुष्कपुरे श्रीमान्मुक्तस्वामी व्यधीयत ।
बृहद्विहरो भूपेन सस्तूपश्च महात्मना ॥ १८८ ॥
एकां कोटिं ग्रहीत्वा स दिग्जयाय वैनिर्गतः|
xxxx ददौ शुद्ध्यै कोटीरेकादशागतः ॥ १८९. ॥
स तत्र ज्येष्ठरुद्रस्य शिलाप्रासादयोजनम् ।
भूमिग्रामप्रदानं च विदधे वसुधाधिपः ॥ १९० ॥
चक्रे चक्रधरस्तेन वितस्ताम्भः प्रतारणम्‌ ।
विनिमौयारघतट्टालीस्ताग्रामन्प्रयच्छता ॥ १९१ ॥
सोखण्डिताश्मप्राकारं पासादान्तव्येधत्त च 1
मार्ताण्डस्याभ्दुतं दाता द्राक्षास्फीतं च पत्तनम्‌ ॥ १९२ ॥
लोकपुण्ये पुरं कृत्वा नानोपकरणावलीम्‌ ।
प्रतिपादितवाञ्जिष्णुग्रौमैः साकं स विष्णवे ॥ १९३ ॥