पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

कथमपि स कृतज्ञो राजजामातुरुच्चै
fधित विधिवदिष्टं मूर्ध्नि राज्याभिषेकम् ॥ ५२८ ॥
कार्केटप्रभवः प्रभुः स मुकुटप्रत्युप्तमुक्ताकण-
द्योतश्रेणिफणाङ्कुराङ्कितबृहद्वाद्दुर्महीमुद्वहन् ।
ज्ञातिप्रीतिसतोषशेषफणभृत्संफुल्लदृक्पल्लव-
न्यासावर्जकहाटकानपटलस्रग्दा मशोभोभवत् ॥ ५२९ ॥
अथ विगलिता गोनन्दोर्वीभुजोभिजनाच्छुचे-
रतिशुचिनि भूः कार्कोटाहे: कुले व्यधित स्थितिम् ।
चिरपरिचितात्स्वर्गाभोगाध्वनः पतनं श्रिता
त्रिभुवनगुरोः शंभोर्गौलाविवामरनिम्नगा ॥ ५३० ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कहणस्य कृतौ रा
जतरङ्गिण्यां तृतीयस्तरङ्गः ॥
चतुर्थस्तरङ्गः ।
तद्वीतव्यतिरेकमद्वितनयादेहेन मिश्रीभव-
निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः ।
वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता
जूटाहेरपि यत्र भाति दयितांमूर्त्यैव पृक्ता तनुः ॥ १ ॥
स महीं राजकन्यां च प्राप्तवानेकतः कुलात् ।
रत्नानां च सुतानां च राजाभूद्भाजनं शनैः ॥ २ ॥
पतिगोपितदौः शील्या तुल्यसौभाग्यगौरवा ।
अनङ्गभवनं चक्रे विहारं नृपतिप्रिया ॥ ३॥