पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{|center=तुतीयस्तरङ्कः । |right=९६}}

श्वासैरगालितवेगैः कम्पयद्धिः कुचाङ्करौ !
निवेदयन्तौ तत्काकमेव निर्वहणं रतेः ॥ ५०८ ॥
अन्यस्यापि कोधहेतुं पुनरप्यक्षमावहास्‌ ।
तां तथावस्तितां वीक्ष्य स प्रजज्वाल मन्युना ॥ ५०९ ॥
प्रजिहीषुः स रोषेण विमर्शेन निवारितः ।
प्रहृत्यव प्रहृत्यव निवृत्तं स्वममन्यत ॥ ५९१० ॥
ततस्तथाविधः क्षुभ्यन्प्रककोपावेशसागरः ।
विचारवेलया तस्य बलाच्छममनीयत ॥ ५११ ॥
नमस्तस्मै ततः कोन्यो गण्यते वशिनां धुरि ।
जीर्यन्ते येन पर्याप्तै ईष्याविषविषूचिकाः ॥ ५१२ ॥
सोचिन्तयदहो कष्टाश्चेष्टा रागानुगा इमाः ।
विचारवन्ध्याः क्चिप्यन्ते क्षिप्रं याभिरधो नराः ॥ ५१३ ॥
सखीति नामेन्द्रियर्थोयमिन्द्रिया्था यथा परे ।
तथैव सर्वसामान्या विशिनमत्र क्रुधः ॥ ५९१७ ॥
निसर्ग्तरला नारीः को नियनत्रयितुं क्षमः ।
नियन्रणेन किं वा स्याद्यत्सतां स्मरणोचितम्‌ ॥ ५१५ ॥
यः शुनौरिव संघंषं एकार्थाभिनिविष्टयोः ।
रागिणोयैदि मानः स कोवमानस्ततः परः ॥ ५१६ ॥
ममकारौ मृगाक्षीषु क इवायं सचेतसाम्‌ ।
स्वदेहेनुपपन्नोपि यः सोन्यत्र कथं मतः ॥ ५९१७ ॥
उद्वेगोत्पादनादेषा वध्या चेत्प्रतिभाति मे।
रागस्तद्धिस्मृतः कस्मान्मूखमुद्धेगशाखिनः ॥ ५१८ ॥
सप्तपातालनिक्षिप्तमूल रागमहीरुहः ।
भूमिभूतमनुत्पाट्य द्वेषमुन्मूल्यते कथम्‌ ॥ ५१९. ॥

 1 २ मुनेः इति स्यात्‌ ।