पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० राजतरङ्गिणी

तावत्यापि विपक्षाणां शान्त्या शीतलतां गतः ।
पूर्ववैरं स्वपक्षाणां प्रादुश्चक्रे स भूपतिः ॥ १०४० ॥
जिघांसौ कथिते राजन्युल्हणेन पलायितः |
मल्लकोष्टः सोपि कोपाद्राशा राष्ट्रात्प्रवासितः ॥ १०४१ ॥
अनन्तात्मजमानन्दं बडा द्वाराधिकारिणम् ।
व्यधत्त सैन्धवं प्रजिनामानं राजबीजिनम् ॥ १०४२ ॥
गतोथ विजयक्षेत्रं सिम्बेन सहितोविशत् ।
नगरं तं च विश्वस्तं बड्वा कारागृहेक्षिपत् ॥ १०४३ ॥
अनुस्मृतिमहावात्याप्रेरितोमर्षपावकः ।
१०४५ ।
आचचाम क्षमावारि तस्य भृत्यान्दिधक्षतः ॥ १०४४ ॥
सिंहथक्कनसंहाभ्यामनुजाभ्यां सहावधीत् ।
शूलेधिरोप्य सिम्बं स रोषावेशविलुप्तधीः ॥
कम्पने श्रीवकं चक्रे सुद्धिं प्रजेः सहोदरम् ।
बवा जनकसिंहं च राजस्थाने न्ययोजयत् ॥ १०४६ ॥
आताश्च मत्रिणश्चासंस्तस्य वैदेशिकास्ततः ।
स्वदेशजस्तु सोभूयो लोहरस्थं तमन्वगात् ॥ १०४७ ॥
अथ सर्वेपि साशङ्कास्तं त्यक्त्वाशिनियन्त्रिपून् |
शतैकीयः कश्चिदासीद्वाजधान्यां नृपाश्रितः ॥ १०४८ ॥
तेनाप्रतिसमाधेयो भूयः शान्तेप्युपद्रवे ।
इत्थमुत्थापितोनर्थो न पुनर्यः शमं ययौ ॥ १०४९ ॥
एकाक्षेपेपरेपि स्युर्यत्र भृत्या विशङ्किताः ।
तत्रापराधे प्राज्ञस्य राज्ञोवज्ञैव शस्यते ॥ १०५० ॥
माघेथ मल्लकोष्टाद्यैराहूताः पुनराययुः ।
ते शूरपुरमार्गेण भिक्षुपृथ्वीहरादयः ॥ १०५९ ॥