पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

प्राग्राज्याधिगमाद्राज्ञामन्येषां राजबीजिनः ।
चिन्तयन्तो व्यवहृतिं व्युत्पद्यन्ते शनैः शनैः ॥ १०२९ ॥
पितुः पितामहस्याथ न दृष्टं तेन किंचन ।
अत एवाभजन्मोहं राज्यं संप्राप्तवान्पुरा ॥ १०३० ॥
तत्स भूयोपि चेदीक्षेत्कैव वार्ता विपाटने ।
सापेक्षं वीक्षितुं जाने न दैवेनाप्यशक्यत ॥ १०३१ ॥
जानँल्लवन्यकौटिल्यं प्रमादात्स हतेहिते ।
८९
प्राप्नुयां राज्यमित्याशां बडाहान्यत्यवाहयत् ॥ १०३२ ॥
दस्यूनां सुस्सलो राजा मेने तत्स्वहितं मतम् ।
जिगीषोर्नीतिविक्रान्त्योः प्रयुक्तो लिप्तरन्तरम् ।। १०३३ ॥
युद्धे स्वान्स स्मरन्वैरं नापासीत्तेन तेभजन् ।
नास्मिन्विश्वासमेतस्माद्धेतोर्नास्याभवजयः ॥ १०३४ ॥
इत्थं नानामतः पक्षप्रतिपक्षैरुपेक्षितम् ।
राष्ट्र निखिलमेवागात्सर्वतः शोचनीयताम् ॥ १०३५ ।।
यत्संबन्धाद्विटपिनिवर्निग्रहव्यग्रवन्य-
व्याघमंचानलंपरिभवः कोपि नन्वन्वभावि |
हा विघटनपर: सोपि माद्यन्नमीषां
लभ्यं श्रेयोविधिविधुरितैर्नान्यतो न स्वतोपि ॥ १०३६ ॥
द्वैराज्ये प्रभवत्येवमकाण्डापतितैर्हिमैः ।
विवशं सुस्सलक्ष्माभृदजयमैक्षवं वलम् ॥ १०३७ ॥
पुष्पाणनाडं भूयोपि भिक्षुपृथ्वीहरौ गतौ ।
वान्यैलवन्यैर्भूभर्तुर्नतिर्दत्तकरैः कृता ॥ १०३८ ॥
सिम्बोपि कम्पनाधीशो व्यधाद्विजितडामरः ।
सिर्वा मडवराज्योर्वी वीरः शमितविलवाम् ॥ १०३९ ॥