पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

शुले प्रमापितं सिंह नयन्पृथ्वीहरो बली ।
सार्धं जनकसिंहाद्यैरयुध्यत्क्षिप्तिकातटे ॥ १००६ ॥
तीर्थे प्रस्थाप्यमानेषु विपन्नास्थिष्विहास्त्यहः ।
भाद्रे मास्येकमबलाक्रन्दिताक्रान्तदिक्पथम् ॥ १००७ ॥
इतवीरावलाक्रान्तमुखरे नगरान्तरे ।

पृथ्वीहराहवे सर्वैर्दिवसैरन्वकारि तत् ॥ १००८
८७
युग्मम् ।
अथ यातो यशोराजश्यालः शूरो दिगन्तरात् ।
श्रीबको विद्धे राशा खेरीकार्याधिकारभाक् ॥ १००९ ॥
अप्रियं स लवन्यानां तेपि वा तस्य नाचरन् ।
कालं तु गूढसौहार्दैरन्योन्यस्य न्यवीवहन् ॥ १०१० ॥
पुनराश्वयुजे राजा शमालां निर्गतस्ततः ।
परैर्मनीमुषग्रामे युधि भङ्गमनीयत ॥ १०११ ॥
नित्याभ्यासेन युद्धानां लब्धोत्कर्षो न्यदर्शयत् ।
सर्ववीराग्रणीर्भिक्षुस्तत्पूर्व तत्र विक्रमम् ॥ १०१२ ॥
तुक्कद्विजादयो मुख्या भिक्षुपृथ्वीहरादिभिः ।
आसारापातविवशा निहताः सौस्सले बले ॥ १०१३ ॥
प्रधानवीरभूयिष्ठे सैन्यद्वन्द्वे न कोप्यभूत् ।
स वीरश्चरतः संख्ये भिक्षोरैक्षिष्ट यो मुखम् ॥ १०१४ ॥
पृथ्वीहरस्य भिक्षोश्च संग्रामे भूरिवार्षिके ।
कादम्बरीपताकाख्ये द्वे अश्वे पीतपाण्डुरे ॥ १०१५ ॥
आस्तामत्यद्भुते याभ्यामनेकतुरगक्षये ।
न विपन्न प्रतिभिर्नान्वभाव्यथवा क्लमः ॥ १०१६ ॥

१ ऋन्दमुखरे इति स्यात् । २ अथायातो इत्युचितम् ।