पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ राजतरङ्गिणी

सकुटुम्बेषु दग्धेषु तदानीं गृहमेधिषु ।
पुरग्रामसहस्त्रेषु गृहाः शून्यत्वमाययुः ॥ ९९४ ॥
मङ्ग्राख्यो डामरश्चिन्वञ्शवान्नौनागरोद्भवः ।
प्रीतिं प्राप्तैस्तदीयार्थैः कापालिक इवाययौ ॥ ९९५ ॥
अवरूढोथ विजयक्षेत्रं भिक्षाचरस्ततः ।
लब्ध्वा नागेश्वरं पापं यातनाभिरमीमरत् ॥ ९९६ ॥
गर्छौ पैतामहे देशे किं नासीत्तस्य चेष्टितम् ।
पितृगुहः स तु वधः सर्वप्रीतिकरोभवत् ॥ ९९७ ॥
गृहिणी हर्षमित्रस्य पत्यौ त्यक्त्वा पलायिते ।
पृथ्वीहरेण संप्राप्ता विजयेशाङ्गनान्तरात् ॥ ९९८ ॥
निमित्तभूतमेतादृक्प्रजासंदारवैशसम् ।
स्वं निन्दन्सुस्सलो राजा ततो योद्धुं विनिर्ययौ ॥ ९९९ ॥
संवेगात्पाप्मनः शीघ्रं निरयक्लेशभुक्तये ।
प्राप्तो जनकराजेन वधोवन्तिपुरान्तिके ॥ १००० ॥
यत्कृते क्रियते कर्म लोकान्तरसुखान्तकम् ।
स मूढै: सुलभापाय: कायश्चित्रं न गण्यते ॥ १००१ ॥
कम्पनाधिपतिं सिम्बं कृत्वा डामरमण्डलम् ।
चकर्ष विजयक्षेत्रादन्यतोपि ततो नृपः ॥ १००२ ॥
शमालां प्रययौ पृथ्वीहरो मडवराज्यतः ।
विजित्य मल्लकोप्टेन त्याजितो निजमण्डलम् ॥ १००३ ॥
क्षिप्ताः केचिद्वितस्तायां केचिञ्चक्रधराङ्गने ।
अक्रियन्ताग्निसात्क्रष्टुमशक्या बहवः शवाः ॥ १००४ ॥
क्रमराज्येथ कल्याणवाड्यादीन्रल्हणोजयत् ।
आनन्दोनन्तजस्तत्र ततो द्वाराधिपोभवत् ॥ १००५ ॥

१ वैशसे इत्युचितम् ।