पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

दीर्घदारुग्रन्थिभङ्गजन्मा चटचटारवः |
तापप्रक्वाथ्यमानाभ्रगङ्गाघोष इवोद्ययौ ॥ ९८२ ॥
स्फुलिङ्गैः प्लोषवित्रस्तजन्तुजीवितसंनिभैः
अग्राहि

गहनव्योममार्गभ्रमणसंभ्रमः ॥ ९८३ ॥

शकुनै: शावसंचारशोकादाक्रन्दिभिर्नभः
मानुषैर्दह्यमानैश्च भूमिर्मुखरिताभवत् ॥ ९८४ ॥
भ्रातॄन्भर्तृन्पितॄन्पुत्रानालिङ्ग्याक्रन्दनिर्भराः ।
भीमीलितहशो नार्यो निरदह्यन्त वहिना ॥ ९८५ ॥
तदन्तरात्साहसिका ये केचिन्निरयासिषुः ।
बहिस्ते निहताः क्रूरैर्डामरैर्मृत्युचोदितैः ॥ ९८६ ।।
तावन्तो जन्तवस्तत्र व्यपद्यन्त तदा क्षणात् ।
स्विन्ना एव न ये दग्धास्तावतापि कृशानुना ।। ९८७ ।।
अन्तःशान्तेषु सर्वेषु बहिः शान्तेषु हन्तृषु ।
क्षणादेव प्रदेशः स निःशब्द: समजायत ॥ ९८८ ॥
वहेः कहकहाशब्दो ह्रस्वीभूतार्चिषः परम् ।
स्विद्यतश्च शवौघस्य श्रुतः सिमसिमाध्वनिः ॥ ९८९ ॥
विलीनासृग्वसामेदोनिःष्यन्दाः सरणीशतैः ।
प्रसस्रुर्वित्रगन्धश्च योजनानि बहून्यगात् ॥ ९९० ॥
एकः सुश्रवसः कोपाद्वितीयो दस्युविप्लवात् ।
ईडग्घुतवहाबाधो घोरचक्रधरे भवत् ॥ ९९९ ॥
भूतग्रामस्य संहारः संवर्त इव वहिना ।
तादृक्त्रिपुरदाहे वा खाण्डवे तत्र वाभवत् ॥ ९९२ ॥
पुण्येहि शुक्लद्वादश्यां नभसः कुकृतं महत् ।
तद्भिक्षुः कृतवान्राज्यलक्ष्म्या भाग्यैश्च तत्यजे ॥ ९९३ ॥

$