पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
राजतरङ्गिणी


जितस्तेनाहवे हर्षमित्रो निहतसैनिकः ।
विजयेश्वरमुत्सृज्य भितोवन्तिपुरे ययौ ॥ ९७० ॥
विजयक्षेत्रजास्तत्तत्पुरग्राभ्दवा अपि ।
जना भयेन प्राविक्षन्नथ चक्रधरान्तिकम्‌ ॥ ९७१ ॥
योषिच्छिशुव्रीहिधनोपेतैरपूर्यत ।
स्थानं तत्तेश्च राज्ञश्च योधैः सायुधवाजिभिः ॥ ९७२ ॥
अन्वारूढैरथ स्पष्टं लोकोल्लुण्ठनलालसै: ।
तैर्भैक्षवैरवेष्ट्यन्त कटकैरर्व्याप्तदित्कसटै: ॥ ९७३ ॥
तान्दारुमयवप्रौघद्वारगुप्ते सुरौकस: ।
अङ्गने तिष्ठतो हन्तुं बन्द्धुं वा नासशकन्द्विष: ॥ ९७४ ॥
तदन्तरास्थितं दग्धुं कर्पूराख्यमं स्ववैरिणम्‌ ।
कश्चित्कतिस्थलीग्रामजन्मा निर्गुटडामर: ॥ ९७५ ॥
पापो जनकराजाख्यस्तत्राग्निमुददीदिपत् ।
मूढस्ताद्दगपर्यन्तजन्तुसंहारनिर्घृण: ॥ २७६ ॥
तमापतन्तं ज्वलितं ज्वलनं विक्ष्य सर्वतः ।
भूतग्रामस्य सुमहान्हाहाकार: समुद्यतौ ॥ ९७७ ॥
विशत्कृतान्तवाहरिभियेव छिन्नवन्धनैः ।
अश्वैरसूचीसंचारा भ्रमभ्दिर्जघ्निरे जना: ॥ ९७८ ॥
प्राच्छाद्यत वलज्ज्वालाकरलैर्धूमराशिभि: ।
व्योम पिङ्गकचदश्मश्रुज्वालैर्नक्तमंचरैरिव ॥ ९७९ ॥
निर्धूमस्य विसारिण्यो ज्वाला हव्यभुजो दधुः ।
संतापद्रुतहेमाभ्रसुवर्णलहरीभ्रमम् ॥ ९८० ॥
संतापविद्रुतव्योमचारिमैलिपरीच्युता:।
रक्तोष्णीषा इव भ्रेमुर्ज्वालाभङ्गा नभोङ्गने ॥ ९८१ ॥

१ ते भैक्ष्वै: इति स्यात् ।