पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी


अन्वीयमानो दिवसैर्द्वित्रैराक्रान्तमण्डल: ।
विशल्लहरमार्गेण विपक्षालक्षितोपतत्‌ ॥ ९४६ ॥
नगरापणवीथ्यन्तर्हयारोहमुखान्पुर: ।
द्रोहयोधानुपायातांस्तदैवोज्झितसाध्वस: ॥ ९४७ ॥
वेष्टितालम्बकूर्चैन वक्रेण भ्रुकुटीभृता ।
कोपकम्पिततारेण फुल्लनासापुटस्पृशा ॥ ९४८ ॥
कांश्चित्संतर्जयन्निन्दन्नन्यान्मग्रांस्तथापरान्
तीव्रातपश्यामवपुस्ताम्यत्काल इवोल्बण: ॥ ९४९ ॥
आशीर्घौषकृतां पुष्पवर्षिणां पुरवासिनाम्‌ ।
पूर्वापकारिणां श्रेणीष्ववज्ञान्यस्तलोचनः ॥ ९५० ॥
स्कन्धमात्रोपरिन्यस्तं कवचं हेलया दधत्‌ ।
केशानन्तशिरस्त्रान्तनि:सृतान्धूलिधूसरान् ॥ ९५१ ॥
पक्ष्ममालां च बिभ्राण: सकोशासिस्तुरंगिणाम्‌ ।
आकृष्टखङगमालानामन्तर्वल्गत्तुरंगमः॥ ९५२ ॥
ससिंहनादैरुमैर्भेरीभांकारनिर्भरै: ।
बलैर्भरितदिक्कोश: सुस्सल: प्राविशत्पुरम् ॥ ९५३ ॥
                                      कुलकम् ॥
षड्भिः सद्वादशादिनैर्मासैर्ज्यैष्ठे सितेहनि ।
स सप्तनवताब्दस्य तृतीये पुनराययौ ॥ ९५४ ॥
राजधानीमप्रविष्टो भिक्षुं पूर्वपलायितम्‌ ।
अन्विष्यन्क्षित्पिकातीरे सलवन्यो व्यलोकयत्‌ ॥ ९५५ ॥
सरित्पारं रिपौ प्राप्ते स सपृथ्वीहरो गतः ।
मार्गे लवन्यैर्मिलितैरन्यै: साकं न्यवर्तत ॥ ९५६ ॥
तं विद्राव्य रणे राजा बद्ध्वा प्रहृतिविक्षतम्‌ ।
सिंहं प्रथ्वीहरज्ञातिं राजधानीमथाविशत् ॥ ९५७ ॥