पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
अष्टमस्तरङग: ।


सेतौ सदाशिवाग्रस्थे तत्सैन्यै: सह संगरम्‌ ।
दृप्यञ्जनकसिंहोथ सान्त्व्यमानोपि सोग्रहीत्‌ ॥ ९३४ ॥
दृष्टं जनकसिंहस्य योधानां वल्गतां मदात्‌ ।
अविशङ्कय पराभूतिं मुहूर्तं सुभटायितम्॥ ९३५ ॥
अलकेन समं पृथ्वीहरस्तभ्द्रातृसूनुना ।
अन्येन सेतुना तीर्त्वा तस्य सैन्यमनाशय ॥ ९३६ ॥
तभ्यश्वारोहपपौरेषु विद्रुतेषु सबान्धवः ।
नक्तं जनकसिंंहोथ पलाय्य लहरं ययौ ॥१३७ ॥
भिक्षुपृथ्विहरौ प्रातस्तत्पृष्ठग्रहणोद्यतौ
तत्पश्चात्तेश्ववारयाद्या: पृष्टा भूयोप्यरिश्रियन् ॥ ९३८ ॥
क्षिघ्वा क्षिप्रं स्वकक्ष्यान्तर्विबुधप्रतिमा भयात्‌ ।
ते पारिषद्यविप्राद्याः प्रायमृत्सृज्य विद्रुता: ॥ ९३९ ॥
शून्यानि सुरयुग्यानि रक्षन्तः केपि भिक्षुणा।
प्रायान्निवृत्ता वयमित्युक्तवन्तो न वाधिताः ॥ ९४० ॥
ह्यो जानके भैक्षवेऽद्य वल्गत्तुङग्तुरंगमान् ।
दृष्टवन्तो वयं सैन्ये सादिनोद्यापि साद्भुताः ॥ ९४१ ॥
भिक्षुराजप्रदीपेन द्योतितः क्षणभङिग्ना ।
पितृव्येनाधिकारेण स्यालस्तिलरकसिंहज: ॥ ९४२ ॥
गते जनकसिंहेथ प्रतिपक्षानुसारिणाम् ।
विधातुं वेश्मभङगादि लब्धं भिक्षुमहीभुजा ॥ ९४३ ॥
अत्रान्तरे हुष्कपुरे नीतेषु तिलकादिषु ।
भङ्गं सुल्हणसिम्वाद्यै: समेतानन्तसैनिकैः ॥ ९४४ ॥
अग्रायातैर्मल्लकोष्टजनकाद्यै: ससैनिकैः ।
अपरैरपि सामन्तैर्बलबाहुल्यशालिभि: ॥ ९४५ ॥


१ स्वकक्षान्तः इत्युचितम् ।

११