पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० राजतरङ्गिणी

काश्मीरकाणामौचित्यं किं नाभूत्स्वामिनो ददुः ।
एकस्य ये रणं नष्टाः कुकीर्तिमपरस्य च ॥ ९२२ ॥
तुरुष्कैः सह यातेथ सोमपाले गतत्रपाः ।
बिम्ब काश्मीरकास्त्यक्त्वा राजान्तिकमशिश्रियन् ॥ ९२३ ॥
ह्यो धनूंषि शिरांस्यद्य नमयन्तोद्भुताशयाः |
कुलप्रभोः पुरः स्पष्टं न ते धृष्टा ललजिरे ॥ ९२४ ॥
आगच्छद्भिस्ततः पौरैडर्डामरैश्च समं नृपः ।
प्रतस्थे दिवसैर्द्वित्रैः कश्मीराभिमुखः पुनः ॥ ९२५ ॥
राजपुत्रः साहदेविः कहणो विशतः प्रभोः ।
डामरान्क्रमराज्यस्थान्संगृह्याग्रेसरोभवत् ॥ ९२६ ॥
य एव प्रथमं राजसैन्याद्भिक्षुमशिश्रियत् ।
स एव बिम्बो राजानं तमुत्सृज्य समाययौ ॥ ९२७ ॥
अन्ये जनकसिंहस्य संमता मत्रितत्रिणः ।
प्रत्युद्यान्तो व्यलोक्यन्त नृपति निरपत्रपाः ॥ ९२८ ।।
काण्डिलेत्राभिधग्रामजन्मा शस्त्री सुलक्षणः ।
भाङ्गिले कश्चिदभवच्छ्रन्ये क्रान्तोपवेशनः ॥ ९२९ ॥
भिक्षुर्वितीर्णमार्ग तं सुस्सलान्तिकगामिनः ।
लोकस्यात्रान्तरे जेतुं सह पृथ्वीहरो ययौ ॥ ९३० ॥
जितवांस्तं बबन्धेच्छां निहन्तुं सुस्सलोन्मुखम् ।
क्रोधाजनकसिंहं च वार्ता तां संविवेद सः ॥ ९३१ ॥
नगरस्थेन तेनाथ पौराश्वारोहतत्रिणः ।
संघटय्याखिलान्भिक्षोः प्रातिपक्ष्यमगृह्यत ॥ ९३२ ॥
जान॑स्तेनावृतं राज्यं ततो शिक्षाचरो नृपः ।
पृथ्वीहरेणानुयातो नगरं सहसाविशत् ॥ ९३३ ॥