पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

राज्ञ एव मुखाद्बुद्धा लवन्यास्तद्विशश्वसुः ।
तस्मिन्पृथ्वीहरमुखास्तत्रसुस्तिलकात्पुनः ॥ ९१० ।।
भागिनेयं प्रयागस्य क्षत्तारं लक्ष्मकाभिधम् ।
बन्दुमैच्छन्नृपोस्निग्धं प्रययौ स तु सुस्सलम् ॥ ९११ ॥
ततः प्रविश्य नगरं संनिपत्याखिलं जनम् ।
अकारणविरक्तानां पौराणां प्रददौ सभाम् ॥ ९१२ ॥
युक्तमप्युक्तवांस्तत्र हतोक्तिः शठबुद्धिभिः |
पौरैः स चक्रे नास्त्येव भेषजं विप्लवस्पृशाम् ॥ ९१३ ॥
अत्रान्तरे सोमपालबिम्बाद्या लहरे स्थिताः ।
योद्धुं सुस्सलभूपं ते सर्वे पर्णोत्समाययुः ॥ ९१४ ॥
तं च पद्मरथो नाम राजा कालिंजरेश्वरः ।
७९
मैत्री संस्मृत्य कह्लाद्यैराययौ तत्कुलोद्भवः ॥ ९१५ ॥
सोथ शुक्लत्रयोदश्यां वैशाखे बलिभिः समम् ।
तैर्मानी सुस्सलो राजा संग्रामं प्रत्यपद्यत ॥ ९१६ ॥
प्रेक्षकैर्वर्ण्यतेद्यापि स पर्णोत्सान्तिके रणः ।
तस्याद्भुतोवमानाझिक्षालनप्रथमक्षणः ॥ ९१७ ॥
कुतोप्येत्य निजस्फारस्ततः प्रभृति भूपतिम् ।
तमशून्यं पुनश्चक्रे मृगेन्द्र इव काननम् ॥ ९१८ ॥
भयस्खलितपाशानां कालपाशैः समागमम् ।
स चकार तुरुष्काणां क्षणात्पुष्कलविक्रमः ॥ ९१९ ॥
मातुलं सोमपालस्य निन्ये कवलतां बली |
रणे तत्कोपवेतालो वितोलासरितस्तटे ॥ ९२० ॥
किमन्यदल्पसैन्यः स बहूनपि स तान्व्यधात् ।
हतविद्रुतविध्वस्तयथात्मपरिपन्थिनः ।। ९२१ ॥

१. संनिपात्य इत्युचितम् ।