पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ राजतरङ्गिणी

अक्षोसुवाग्रहारेथ लोकैष्टिकस्य लुण्ठिते ।
तत्रत्या ब्राह्मणाः प्रायं नृपमुद्दिश्य चक्रिरे ॥ ८९८ ॥
तैश्चान्यैश्चाग्रहारैश्च संश्रितैर्विजयेश्वरे ।
राजानवाटिकाप्रायो नगरेपि न्यविक्षत ॥ ८९९ ॥
ओजनन्दादिभिर्मुख्यद्विजैरुत्तेजितास्ततः


गोकुलेपि व्यधुः प्रायं त्रिदशालयपर्पदः ॥ ९०० ॥
युग्यार्पितैः सितच्छन्त्रवस्त्रचामरशोभिभिः ।
विबुधप्रतिमावृन्दैः सर्वतछादिताङ्गनः ॥ ९०१ ॥
काहलाकांस्यतालादिवाद्यक्षोभितदिङ्मुखः
अदृष्टपूर्वी दहशे पारिषद्यसमागमः ॥ ९०२ ॥
ते सान्त्व्यमाना भूभर्तुर्दूतैरुत्सेकवादिनः ।
न विना लाम्बकूर्चे नो गतिरित्यब्रुवन्वचः ॥ ९०३ ॥
ते हेलया लम्बकूर्चाख्यया सुस्सलभूपतिम् ।
तं निर्दिशन्तोमन्यन्त क्रीडापुत्रकसंनिभम् ॥ ९०४ ॥
प्रायं प्रेक्षितुमायातैः पौरैः सह दिने दिने ।
अमत्रयत कां कां न व्यवस्थां पर्षदां गणः ॥ ९०५ ।।
नृपापातभयात्क्षोभं मुहुर्मुहुरुपागतैः ।
पारिषद्यैश्च पौरैश्च योद्धुमास्थीयतोद्धतम् ॥ ९०६ ॥
वश्यं जनकसिंहस्य नगरं तन्मतेन तत् ।
सजं सुस्सलदेवस्य कृत्स्त्रमानयनेभवत् ॥ ९०७ ।।
प्रायाद्वारयितुं पूर्वमग्रहारद्विजान्नृपः ।
प्रययौ विजयक्षेत्रं तत्रासीच्च हतोद्यमः ॥ ९०८ ॥
तन्मध्ये निखिलांस्तत्र डामरांस्तिलकोब्रवीत् ।
व्यापादयेति तं तच्च सत्त्वैकाग्रो न सोग्रहीत् ॥ ९०९ ॥