पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

संदर्य पाशमेतेन बढी द्रक्ष्यामि सुस्सलम् ।
इत्येक एकोश्वारोहस्तुरुष्कैः समकथ्यत ॥ ८८६ ॥
काश्मीरकखशम्लेच्छयोधव्यतिकरोभवत् ।
न केषां नाम संभाव्यो विश्वोत्पाटनपाटवः ॥ ८८७ ॥
भिक्षाचरः प्रयाते तु बिम्बे विगलिताङ्कुशः |
न कासामव्यवस्थानां मूढः स्थानमजायत ॥ ८८८ ॥
स निमत्र्य निजं नीतो गृहं बिम्बावरुद्धया ।
भोगसंभोगदानेन धर्षण्या पर्यतोष्यत ॥ ८८९ ॥
कार्यापेक्षापि तस्यासीन्न मन्त्रिस्त्रीसमागमे ।
कौलीनभीतेरासन्ननिपातस्य कथैव का ॥ ८९० ।।
आद्यूनानुगुणं भोज्यं कुम्भकांस्यादिवादनम् ।
तत्र प्राकृतकामीव न स जिह्वाय शीलयन् ॥ ८९९ ॥
शनैः शनैस्ततो नष्टावष्टम्भस्य महीपतेः ।
काले भोज्यमपि प्राप्यं नासीद्गलितसंपदः ॥ ८९२ ॥
तादृक्प्रलोभक्रौर्यादिक्रान्तो यः प्रागगर्ह्यत ।
स सुस्सलोथ लोकानामभिनन्द्यत्वमाययौ ॥ ८९३ ॥
धनमानादिनाशं या विरक्तास्तस्य चक्रिरे ।
काङ्क्षन्ति स्म घनोत्कण्ठास्ता एवागमनं प्रजाः ॥ ८९४ ॥
प्रत्यक्षदर्शिनोद्यापि साश्चर्या वयमस्य यत् ।
ताः प्रजाः कोपिताः केन केन भूयः प्रसादिताः ॥ ८९५ ॥
क्षणाद्वैमुख्यमायान्ति सांमुख्यं यान्ति च क्षणात् ।
न हेतुं कंचिदीक्षन्ते पशुप्रायाः पृथग्जनाः ॥ ८९६ ॥
ते मल्लकोष्टजनकादयो दूतैर्विसर्जितैः ।
व्यक्तराज्यं पुनर्भूपं जयोद्यममजिग्रहन् ॥ ८९७ ॥

१ बढाऋक्ष्यामि इति स्यात् ।