पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ राजतरङ्गिणी

आहारमुष्टि बिम्बस्य गृहे बिम्बनितम्बिनी ।
तस्याश्वस्येव वडवा रागिणोग्रगताहरत् ॥ ८७४ ॥
वञ्चयित्वा दृशौ पत्युदर्शितैः स्मेरया तया ।
कुचकक्षकटाक्षैः स लुप्तधैर्यो व्यधीयत ॥ ८७५ ॥
पृथ्वीहरो मल्लुकोष्टश्चान्योन्योद्भूतमत्सरौ ।
क्षोभं व्यधत्तां संरब्धौ राजधान्याः क्षणे क्षणे ॥ ८७६ ॥
स्वयं राज्ञा सुतोद्वाहं गृहान्गत्वापि कारितौ ।
तावन्योन्यमुपेक्षेतां न मन्युं विक्रमोन्मदौ ॥ ८७७ ॥
अथ पृथ्वीहरगृहात्कृतोद्वाहः स्वयं नृपः ।
जातामर्षेण सुस्पष्टं मल्लकोष्टेन तत्यजे ॥ ८७८ ॥
द्रुह्यञ्जनककाणोपि संबन्धापेक्षयोज्झितः ।
विरागमोजानन्दादीन्निन्ये ब्राह्मणमत्रिणः ॥ ८७९ ॥
तटस्थो द्रोग्धदुर्बुद्धिप्रायभृत्यविधेयधीः ।
विसूत्रव्यवहारत्वं निन्द्यत्वं च ययौ नृपः ॥ ८८० ॥
डामरस्वामिके लोके प्राभवत्को न विप्लवः ।
ब्राह्मण्यो घर्षणं यत्र श्वपाकेभ्योपि लेभिरे ॥ ८८१ ॥
अराजकेथवा भूरिराजके मण्डले तदा ।
समस्तव्यवहाराणां स्फुटं तुत्रोट पद्धतिः ॥ ८८२ ॥
दीन्नारा भैक्षवे राज्ये निष्प्रचाराः पुरातनाः ।
तच्छतेन तु नव्यानामशीतेरभवत्क्रयः ॥ ८८३ ॥
राजपुर्यध्वना बिम्बं ससैन्यमथ पार्थिवः ।
लोहरं प्राहिणोत्कर्तु सुस्सलास्कन्दमुन्मदः ॥ ८८४ ॥
तुरुष्कसैन्यमानिन्ये सोमपालेन सोन्वितः ।
साहायकाय सल्लारे विस्मये मित्रतां गते ॥ ८८५ ॥