पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

सर्वाधिकारिणं राजलक्ष्मीर्विम्बमशिश्रियत् ।
राजशब्दस्यैव पात्रमभूद्भिक्षाचरः परम् ॥ ८६२ ॥
वेश्यायत्तीकृतैश्चर्यः : प्राकृताचारभागपि ।
७५
अन्तरङ्गः सदसतां किंचिद्विम्बस्तदाभवत् ॥ ८६३ ॥
द्वैमातुरो दर्यकस्य भ्राता साश्चर्यशौर्यभूः |
नृपान्तरङ्गज्येष्ठत्वं ज्येष्ठपालो प्यशिश्रियत् ॥ ८६४ ॥
मत्रिणो भूतविश्शाद्यास्तस्य पैतामहा अपि ।
लक्ष्मीसरोजिनीभृङ्गा बहवोन्ये जजृम्भिरे ॥ ८६५ ॥
मुग्धे राशि प्रमत्तेषु मत्रिषूत्रेषु दस्युषु ।
उत्थानोपहतं राज्यं नवत्वेपि बभूव तत् ॥ ८६६ ॥
स्त्रीभिर्नवनवाभिश्च भोज्यैः प्राज्यैश्च रञ्जितः ।
भिक्षुर्नैशिष्ट कर्तव्यं सुखानुभवमोहितः ॥ ८६७ ॥
स सुखानुभवप्रावृग्निद्रान्धो विजयोद्यमे |
स्वैः प्रेरितः सभामध्ये स्वप्तुमैच्छन्मदालसः || ८६८ ।।
दर्पेण सचिवे वाचं कथयत्यनुकम्पिकाम् ।
न स चुक्रोध मुग्धस्तु पितरीवान्वरज्यत || ८६९ ॥
निष्प्रतिष्ठैः सेव्यमानो वेश्योच्छिट्टैरशिष्टवत् ।
अट्टचेटोचिताश्चेष्टा वि: प्रैर्यत सेवितुम् ॥ ८७० ॥
पानीयरेखाप्रतिमस्थैर्यस्याखिलवस्तुषु ।
तस्याप्रमाणवचसः सेवां प्रणयिनो जहुः ॥ ८७१ ॥
यदूचुः सचिवास्तत्तानन्ववोचन्न भूभृतः ।
वचः सुषिरगर्भस्य तस्य किंचित्समुद्ययौ ॥ ८७२ ॥
सचिवैः स्वगृहानीत्वा दत्तभोज्यः स मुग्धधीः ।
धनी विपन्नपितृक इव प्रमुषितो विः ॥ ८७३ ॥

१. अन्तरज्ञः इत्युचितम् ।