पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ राजतरङ्गिणी

अयं पितुः प्रियस्तेभूत्त्वमस्याङ्के विवर्धितः ।
राज्यस्यायं मूलमिति प्रत्येकं समदर्शयत् ॥ ८५० ॥
गृहं जनकसिंहस्य प्राकन्यावाप्तयेविशत् ।
राजलक्ष्मी स संप्राप्तुं राजधानीं ततः परम् ॥ ८५१ ॥
दूरनष्टे कुले तेन पुनरुद्रेचिते ययौ ।
बद्धास्थो गर्भगेपत्ये स्त्रीजनोनवहास्यताम् ॥ ८५२ ॥
दृष्टेन तादृशा भिक्षोरितिवृत्तेन शत्रुषु ।
चित्रस्थेष्वपि साशङ्का नोपहास्या जिगीषवः ॥ ८५३ ॥
प्रावर्तन्त धनाधीशश्रियः सुस्सलभूपतेः ।
कोषेण नीतशेषेण विलासा नवभूपतेः ॥ ८५४ ॥
चाजिवर्मासिभूयिष्ठां राजलक्ष्मी विभेजिरे |
राजडामरलुण्ठाकमन्त्रिणो यन्त्रणोज्झिताः ॥ ८५५ ॥
पुरे स्वर्ग इवास्वादं भोगानामुपलेभिरे |
दस्यवो ग्रामभोगार्हाः पिशाचा इव गहराः ॥ ८५६ ॥
आस्थाने न बभौ भूभृद्धामीणैः सर्वतो वसन् ।
प्रलम्बकम्बलप्रायविलासावरणैः समम् ॥ ८५७ ॥
भिक्षाचरस्यासंभाव्यप्रादुर्भावतया प्रथाम् ।
डामरा अवतारोयमित्यन्यां निन्थिरे प्रथाम् ॥ ८५८ ॥
राज्यस्यानन्यदृष्ट्रस्य कर्तव्येषु मुमोह सः ।
अदृष्टकमेव भिषग्भैषज्यस्य पदे पदे ॥ ८५९ ॥
शनैर्जनकसिंहेन कृतभ्रातृसुतार्पणम् ।
कम्पनाधिपतिर्दत्तकन्योपि तमशिश्रियत् ।। ८६० ।।
जुङ्गो राजपुरीयस्य राज्ञः कटकवारिकः ।
पादाग्राधिकृतोद्वाक्षीत्स्वार्थमर्थ न तु प्रभोः ॥ ८६१ ॥