पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
अष्टमस्तरङ्गः ।


मल्यश्वारोदसामन्ततत्रिपौरादिसंमतः ।
तेषां जनकसिंहोभूदग्रणीर्नगराधिप: ॥ ८३८ ॥
स भिक्षोर्मल्लकोष्टाध्योराप्तै: कृतगतागतैः ।
विस्वसाय सुतभ्रातृसुतौ नीविं प्रदापितः ॥ ८३९ ॥
प्रावर्त॑त भयभ्रश्यत्स्त्रीबालाध्यावृते पुरे ।
अराजकाथ रजनी सर्वभूतभयावहा ॥ ८७० ॥
निहताः केपि मुषिताः केपि केप्यरिभिः पुरे ।
दग्धागारा व्यधीयन्त दुर्बला राजवर्जिते ॥ ८४२ ॥
सैन्यैरन्येध्युरुन्नादैर्निरुद्धाखिलदिक्पथ: ।
सिन्दूरारुणपुड्राश्वसादिमण्डमलमध्यग: ॥ ८४२ ॥
विकोशशस्त्रकदलीषण्डदुर्लक्ष्यविग्रह: ।
मृगेन्द्र इव लोकस्य भयकौतूहलावह: ॥ ८४३ ॥
वीरपट्टान्चलश्लिष्टैर्योवनोद्रेचितै: कचः ।
अवद्धै: शोभितः पृष्ठे जयश्चीवन्धशृङ्खलै: ॥ ८४४ ॥
कुण्डलध्योतिना स्त्रिग्धधवलायतदृष्टिना ।
प्रत्यग्रश्मश्रुणा चारु चन्दनोेल्लेखशोभिना ॥ ८४५ ॥
तास्राधरेण वक्रेण श्रीसांनिध्याधिकत्विषा ।
पक्षपाति विपक्षणामपि संपादयन्मनः ॥ ८४६ ॥
असेर्विकोशस्यान्तःस्थां श्रियमश्वेन व्ल्गता ।
केसरच्छरया `ˆ“ -"चामरेणेव वीजयन्‌ ॥ ८४७ ॥
पदे पदे निवृत्ताश्वः सामन्तैरुपपादिताम्‌ ।
स्वीकर्वन्नर्हणां भिक्षु: प्राविशन्नगरं ततः ॥ ८४८ ॥
                              कुलकम्‌ ॥
तस्यार्भकस्य धाजीव पृष्ठस्थो मह्कोष्टकः ।
प्रययावप्रगल्भस्य सर्वकार्योपदेष्टृताम्‌ ॥ ८४९ ॥
१०५