पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी ७२


भृत्यत्यक्त: स दानेन विक्रमेण च तस्करान्‌ 1
अगान्मार्गेण शमयन्नायु:शेषेण रक्षित: ॥ ८२७ ॥
त्राणं सिंहनखा द्रमाद्रिगहनास्यारदरण्यस्व ये
तेषां बालगलश्रयदपि भवेत्कालातिवाहः क्रमात्‌ ।
ये दन्ताः करिणां रणप्रहरणं तेप्याश्रुयुर्दिव्यतां
क्रीडायां करताडनानि न द्रुढा शौर्यस्य रूढिः कचित्‌ ८२८
जन्तूनां विक्रमत्यागयश:प्रज्ञादयो गुणाः 1
भवे चित्नस्त्रभावेस्मिन्न भवेयुरभङ्कुरा: ॥ ८२९ ॥
भास्वानप्यौग्य्रम्रृदुतां भिन्नोवस्थां दिने दिने ।
तां तामायाति जन्तूनां कः प्रभावेषु निश्चयः ॥ ८३० ॥
अशक्नुवन्नट्टलिकामरिप्लुष्टां निरीक्षितुम्‌ ।
मन्युनि:शब्दसैन्योद्रिमारोह स लोहरम्‌ ॥ ८३२१ ॥
स्वं कलत्रमप द्रष्टुं तत्रातित्रपयाक्षम:
शयनीयविमुक्ताङ्गस्तप्यते स्म दिवानिशम्‌ ४ ८३२ 4
 दत्तदीपादनिर्गच्छन्तर्गेहाद्दिनेष्वपि 1
दक्षिण्याद्दर्शनं प्रादाद्भृत्यानां भोजनक्षणे ॥ ८३२ ॥
विलेपनानि नास्प्राक्षीन्नारुरोह तुरंगमान्‌ ।
गीतन्रृत्तादि नैक्षिष्ट सुखगोष्ठीने चादधे ॥ ८३४ ॥
ताम्यंस्तारस्थ्यमौखर्यतैक्ष्ण्यद्रोहादि दर्शितम्‌ ।
एकेनैकेन च स्मृत्वी स्मृत्वा देव्यै न्यवेदयत्‌ ॥ ८३५ ॥
अन्वगात्स्वां भुवं त्यक्त्वा मामेतेन्वगुरित्यपि ।
निन्ये बृद्धिं परार्ध्यश्री: स दाक्षिण्याद्धनार्पणै: ॥ ८३६ ॥
कश्मिरेषु गते तस्मिंस्तदैवाखिलमन्त्रिण: ।
पु्राणिराजधान्यर्ग्रे ससैन्याः समगंसत ॥ ८२७ ॥



}}

</poem>