पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

कथंचिद्दानमानाभ्यां तानावर्ज्यापि शस्त्रिणः ।
सावरोधः स संनद्धो राजधान्या विनिर्ययौ ॥ ८१५ ॥
अङ्गनात्तुरगारूढो बहिर्यावन्न निर्ययौ ।
राजधान्यन्तरे लुण्ठिस्तावत्प्रारम्भि तस्करैः ॥ ८१६ ॥
अरुदन्केपि केप्युच्चैरनदन्केप्यलुण्ठयन् ।
तद्भृत्यान्राज्यमुत्सृज्य तस्मिन्त्रजति शस्त्रिणः ॥ ८१७ ॥
विश्टङ्खलत्रपाकोपशङ्काभिः शस्त्रिणां नृपः ।
सहस्रैः पञ्चपैरासी जन्ननुगतोध्वनि ॥ ८१८ ॥
वर्षे षण्नवते कृष्णषष्ठ्यां मार्गे विनिर्गतः ।
याममात्रावशेषेहि सभृत्यो द्रोहविह्वलः ॥ ८१९ ॥
निजैर्हरद्भिरश्वादि त्यज्यमानः पदे पदे ।
स प्रतापपुरं प्राप क्षपायामल्पसैनिकः ॥ ८२० ॥
तिलकस्य पुरो गत्वा प्राप्तस्याग्रं च विश्वसन् |
तत्र बन्धोरिवासॄणि चिरं दुःखोल्वणोमुचत् ॥ ८२१ ॥
द्रोहं न कुर्यादेवं मे चिन्तयित्वेति सत्वरम् ।
वेश्म हुष्कपुरेन्येद्युस्तस्य च प्राविशत्स्वयम् ॥ ८२२ ॥
तद्गौरवेण स्नानादि कृत्वैच्छत्सैन्यसंग्रहम् ।
प्रविश्य क्रमराज्यं स कर्तुं भूयो जनोत्सुकः ॥ ८२३ ॥
गूढं युयुत्सूकल्याणवाडादीनथ डामरान् ।
आनीय स पुरस्तस्य धैर्यभ्रंशमकारयत् ॥ ८२४ ॥
गृहात्तेन तया युक्त्या निष्कृष्टः स ततो ययौ ।
स्वीकुर्वन्स्वर्णदानेन दस्यून्मार्गविरोधिनः ॥ ८२५ ॥
प्रयान्तं तत एवौज्झीत्तिलकस्तत्सहोदरः ।
प्रयाणमेकमानन्दो दाक्षिण्यादन्वगात्तु तम् ॥ ८२६॥

१ भूयोर्जनोत्सुकः इति स्यात् । ७१