पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

असिवाजितनुत्रादि हृत्वा भिक्षाचरान्तिकम् |
अश्ववारा व्यभाव्यन्त प्रयान्तः प्रतिवासरम् ॥ ७९२ ॥
किमन्ययक्तमेवाद्वि येवसन्पार्थिवान्तिके ।
अलक्ष्यन्ताग्रतो भिक्षोस्ते निशायां गतत्रपाः ॥ ७९३ ॥
इतो याति ततश्चैति लोको व्यक्तमतत्रितः ।
इति राजनि कुण्ठाने कोप्यजृम्भत विप्लवः ॥ ७९४ ॥
डामरैः शरदुत्पत्तौ नीतायां सर्वतस्ततः ।
कांदिशीकोभवल्लोकः कृत्स्नो धनजनोज्झितः ॥ ७९५ ॥
प्रयाते सुस्सलनृपे स्वर्णपूर्णामिमां महीम् ।
भिक्षुः कुर्यादिति मृषा लोकस्यासीद्विनिश्चयः ॥ ७९६ ॥
व दृष्टा त्यागिता भिक्षोः कुतो वा तस्य संपदः ।
पराममर्ष नैवेति गतानुगतिको जनः ॥ ७९७ ॥
संदृश्यते परिवृता चिरमम्बरेण
रेखा स्वयं न खलु या शशिनो नवस्य ।
तस्यां जनः प्रकुरुते नतिमम्बरार्थी
धिग्लुब्धतामपसरत्सद्सद्विचाराम् ॥ ७९८ ॥
विजये राजवर्ग्याणां भुनग्रीव इवाभवत् ।
भिक्षुपक्षजये लोको हृष्यन्नासीद्विशृङ्खलः ॥ ७९९ ॥
द्विजकौलेयकन्यायो राजडामरसंघयोः ।
ततोन्योन्यभयभ्रश्यद्वैरयोरुदजृम्भत || ८०० ||
राजाभ्यन्तरभेदेन राज्ञः स्थैर्येण चारयः |
ऐच्छन्पलायितुं भीता अज्ञातान्योन्यनिश्चयाः ॥ ८०१
बान्धवानाप दुधुक्षूनविश्वस्तो विदन्नृपः ।
स्थितौ पलायने वापि श्रद्धे न स्वजीवितम् ॥ ८०२ ॥

№º