पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

ईषन्मन्दप्रतापेन नवेन्येष्वपि भूपतेः ।
पृथ्वीहरेण संघित्सा भेदेच्छोः संप्रकाशिता ॥ ७८० ॥
तस्मिन्धुर्ये जिगीषूणां संघित्सौ भूभुजा समम् ।
द्वयेपि सैनिकाः शान्तं तममन्यन्त विप्लवम् ॥ ७८१ ॥
राशा नागमठोपान्तमानेतुं प्रहितांस्ततः ।
त्रीनमास्यान्स विश्वस्तानागच्छञ्छद्मनावधीत् ॥ ७८२ ॥
धात्रेयो मम्मको गुङ्गो द्विजो रामश्च वारिकः ।
तेषां तिलकसिंहस्य पार्श्वे भृत्यास्त्रयो हताः ॥ ७८३ ॥
नीविर्दत्तो गौरकस्तु हतो भूतपतिं स्मरन् ।
इष्टे त्वाकन्दिनि परैः प्रहृतं करुणोज्झितैः ॥ ७८४ ॥
तद्वैशसं श्रुतवतो देश: सर्वो विरागकृत् ।
राजधान्यन्तरे राज्ञो दुरुक्तिमुखरोभवत् ॥ ७८५ ॥
इषे शुक्लचतुर्दश्यां तद्विपर्यस्तमण्डलम् ।
अतिवाहयितुं कष्टं दिनमासीन्महीपतेः ॥ ७८६ ॥
अथ संजातवैक्लव्यो नेदमस्तीति चिन्तयन् ।
किं कृत्यमित्यसदृशानपि पप्रच्छ भूषतिः ॥ ७८७ ॥
विषमे वर्तमानस्य तस्य कश्चित्सं नाभवत् ।
अन्तर्जहास यो नान्तन तुतोष वा ॥ ७८८ ॥
तमपि व्यसनापातं तस्य सोढवतस्ततः ।
अभजन्त क्रमाद्भृत्याः प्रतिपक्षसमाश्रयम् ॥ ७८९ ॥
कम्पनेशस्य बिम्बाख्यो भ्राता द्वैमातुरो हि तान् ।
समाश्रयद्वारकार्य तद्दत्तं प्रत्यपद्यत ॥ ७९० ॥
गूढं जनकसिंहेन दूतान्प्रेषयतानिशम् ।
भिक्षवे भ्रातृतनया वाग्दत्ता निरवर्त्यत ॥ ७९१ ॥

१ लवंन्येष्वपि इति स्यात् ।