पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

प्रार्थयन्ते स्म ते युद्धे तटस्थास्तव मन्त्रिणः |
गृहीत्वा नीविरेतेभ्यो लोहराद्रौ विसृज्यताम् ॥ ७६९ ॥
न चेड्याप्य इवैतस्मिन्व्यसने स्थायितां गते ।
को दध्यान्न परैनीतं प्रत्यासन्नं शरत्फलम् ॥ ७७० ॥
न प्रत्यक्षैत्सीत्ताटस्थ्यं यत्कालापेक्षया नृपः ।
स्तै शङ्कां निखिला मत्रिणो दधुः ॥ ७७१ ॥
शक्तिस्तृणं कुजयितुं न यस्यं स तदार्थिभिः ।
विसूत्रव्यवहारत्वं निन्ये राजा शठद्विजैः ॥ ७७२ ॥
कर्मस्थानोपजीव्युग्रपारिषद्यादिसंकुला |
तत्पावत्प्रययौ वृद्धिमन्या सेनेव वैरिणाम् ॥ ७७३ ॥
तत्सान्त्वनक्षणे तैस्तैः प्रमादैरुत्थितैरगात् ।
देशो व्याकुलतां कृच्छ्रं लुण्ठिश्चाघटतोत्कटा ॥ ७७४ ॥
अदृष्टपार्थिवास्थानैः शरैरव्यवहारिभिः ।
ऊचे तैः सान्त्वयत्राजा दुःस्थितस्तत्तदप्रियम् ॥ ७७५ ।।
लवन्यविप्लवाद्राशः सोधिको विप्लवोभवत् ।
६७
गलरोगः पादरोगादिव तीव्रव्यथावहः ॥ ७७६ ॥
काञ्चनोत्कोचदानेन तन्मध्येधिकचक्रिकाम् |
कांचित्स्वीकृत्य स प्रायं कथंचिद्विन्यवीवरत् ॥ ७७७ ॥
विजयो वर्णसोमादिशस्त्रिवंश्यो हठात्पुरम् ।
प्रविशन्भिक्षुसेनानीरश्वारोहैरहन्यत ॥ ७७८ ॥
तेनातिरभसात्स्थानं भित्त्वा प्रविशता पुरम् ।
प्रायशः कृत एवाभूत्तदा राज्यविपर्ययः ॥ ७७९ ॥

१ चेद्याप्य इति स्यात् । २ दद्यान्नः इत्युचितम् | ३ येषां इति स्यात् ।