पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ राजतरङ्गिणी

दूरद्वीपान्तरगता इव स्वीचक्रिरे नृपात् ।
ते प्रवासघनं भूरि न चायुध्यन्त कुत्रचित् ॥ ७५७ ॥
कटका विद्विषां सर्वे पर्यायेण जयाजयौ ।
लेभिरे विजयादन्यन्न तु पृथ्वीहरः क्वचित् ॥ ७५८ ॥
मधुमत्तेन तेनाजौ वेतालेनैव वल्गता ।
प्रायो वरावराः सर्वे ग्रस्ता नृपचमूभटाः ॥ ७५९ ॥
उदयस्येच्छटिकुलोद्भूतस्यैकस्य पप्रथे ।
युवदेश्यस्यापि शौर्यमेस्तु तदाहवे ॥ ७६० ॥
पृथ्वीहरस्यापजह्वे द्वन्द्वयुद्धाभिमानिना ।
प्रहृत्य कृष्टकून कराद्येनासिवल्लरी ॥ ७६१ ॥
युद्धे पुरोपकण्ठेषु वर्तमाने शराहताः ।
स्त्रीबालाद्या अपि वधं प्रमादात्प्रतिपेदिरे ॥ ७६२ ॥
एवं जनक्षये घोरे वर्धमाने किमप्यभूत् ।
अनुत्साहान्नृपो गेहादपि निर्गन्तुमक्षमः ॥ ७६३ ॥
तस्मिन्निरुद्धसंचारे सोमपालस्तदन्तरे ।
अलुण्ठयञ्चाटलिकां लब्धरन्ध्रो ददाह च ॥ ७६४ ॥
सिंहे गजाहवव्यग्रे तद्गुहाग्रपरिग्रहे ।
समयो ग्रामगोमायोः पौरुषस्यापरोस्तु कः ॥ ७६५ ॥
राष्ट्रद्वयोमर्देन राजा निःसहशेन सः ।
तेन त्रपाविधेयोभूत्स्वमपि द्रष्टुमक्षमः ॥ ७६६ ॥
सर्वानौचित्यबहलः सर्वव्यसनदुःसहः ।
सर्वदुःखमयः कालस्तस्यावर्तत कोपि सः ॥ ७६७ ॥
तथाप्यस्खलिते तस्मिन्हितव्याजाद्धितापहः ।
राजानवाटिकाविप्रैः प्रायश्चक्रे विरागिभिः ॥ ७६८ ॥