पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टम स्तरङ्गः ।

सेतुना स्वल्पपार्थेन धन्विप्रायैः सरोन्तरे 4
अवापि वैर्जयोमोचि वाजिभ्यश्च अयं रणे ॥ ७४५ ॥
द्रोग्धाथ कम्पनेशः स निवसन्विजयेश्वरे |
बलितां ड्रामरात्रिन्ये मन्द्रोद्रेकं स्फुरवणे ॥ ७४६ ॥
लवन्यलोको मा शासीदशक्ति मेथ गच्छतः ।
पृष्ठे निपत्य मा कार्षीद्व्यथां चेति विचिन्तयन् ॥ ७४७ ॥
स प्रभावं दर्शयितुं प्राप्तस्य विजयेश्वरम् ।
अजराजस्य सेनायां व्यावृत्य प्रस्थितोभवत् ॥ ७४८ ॥
सार्धं शतद्वयीं तस्य योधानां हृतवानपि ।
संत्यज्य विजयक्षेत्रं द्रोहकृन्नगरं ययौ ।। ७४९ ॥
पथि नान्वसरन्भीत्या भयात्तं डामराः क्वचित् ।
नदन्तोद्रिशिरोरूढा मार्गान्सर्वाश्च तत्यजुः ॥ ७५० ॥
त्यक्त्वा मडवराज्यं स प्रविष्टो व्यसनातुरम् ।
पूर्वचेष्टां स्मरन्भूपं जहास कृतसत्क्रियम् ॥ ७५१ ॥
इतरामात्यवत्स्थामस्थितोथ न निजोचितम् |
रणे प्रादर्शयत्किंचित्साक्षिभूत इव स्थितः ॥ ७५२ ॥
ततो मडवराज्यात्ते समस्ता एव डामराः ।
अभ्येत्य प्रत्यपद्यन्त तां महासरितस्तटीम् ॥ ७५३ ॥
उपायाः सामभेदाद्या रिपुचके प्रयोजिताः |
राज्ञो विफलतां जम्मुर्बहिरातैः प्रकाशिताः ॥ ७५४ ॥
फ्रान्ततत्तन्महीपालमण्डलस्यापि भूपतेः ।
फलं दोर्विक्रमस्याग्र्यमासीनगररक्षणम् ॥ ७५५ ।।
अमरेशे द्वारपतिः सार्धं तस्थौ नृपात्मजैः ।
राजानवाटिकोपान्ते राजस्थानीयमत्रिणः ॥ ७५६ ॥