पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ राजतरङ्गिणी

तिलके विजयेशस्थेप्यगृहन्नेत्य डामराः ।
महत्सरित्तटे युद्धं खड्गवीहोलडौकसः ॥ ७३३ ॥
ते रुद्धनगरा दाहं क्वापि क्वापि च लुण्ठनम् ।
वास्तव्यानां विदधिरे विनदन्तो दिवानिशम् ॥ ७३४ ॥
निर्यत्स तूर्यपृतनाः प्रविशच्छ स्त्रविक्षताः ।
ऋन्दद्धतार्तनिवहाः प्रधावद्भग्नसैनिकाः ॥ ७३५ ॥
प्रसरत्प्रेक्षिनिवहा वहदाशुगभारिकाः ।
संचार्यमाणसंनाहाः कृष्यमाणतुरंगमाः ॥ ७३६ ॥
आसन्नशान्तसंमर्दप्रसरत्यांसवोनिशम् ।
दिने दिने राजपथा उपलवविटङ्खलाः ॥ ७३७ ॥
प्रतिप्रत्यूषमायात्सु सर्वारम्भेण वैरिषु ।
अद्य ध्रुवं जितो राजेत्यज्ञाथि प्रतिवासरम् ॥ ७३८ ॥
धीरः कः सुस्सलादन्यो न यः प्रत्यभियोगिनाम् ।
कृच्छ्रेणापि स्वराष्ट्रेण ऋष्टुं धैर्यादपार्यत ॥ ७३९ ॥
व्रणपट्टाञ्चनं शल्योद्धारं पथ्यधनार्पणम् ।
शस्त्रक्षतानां सततं कारयन्स व्यलोक्यत ॥ ७४० ॥
प्रवासवेतनप्रीतिदायभैषज्यदत्तिभिः ।
शस्त्रिलोक़े नरपतेर्निःसंख्योभूद्धनव्ययः ॥ ७४१ ॥
युद्ध एव विपन्नानां क्षतानां च स्ववेश्मसु ।
नित्यं नरतुरंगाणां सहस्राणि क्षयं ययुः ॥ ७४२ ॥
तुरंगबहलैर्हन्यमाना नृपवलैस्ततः ।
लाहरा मल्लकोष्टाद्या मन्दोद्रेकत्वमाययुः ॥ ७४३ ॥
भिन्नैराभ्यन्तरैरेव दत्तमन्त्राः सुरेश्वरीम् ।
ते निन्युर्भिक्षुमल्पेन तन्मार्गेण युयुत्सवः ॥ ७४४ ॥