पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमस्तरङग: ६३


स मस्त्रो व्यापदि शुभः प्रत्यभात्तस्य तद्वशात् ।
अभ्यन्तरप्रकोपेपि सर्वाभ्युदयभागभूत्‌ ॥ ७२१ ॥ `
स्वयमुत्थापितानर्थः सोपि हर्षनरेन्द्रवत् ।
अद्यापि सान्वयो नीत्या तया साम्राज्यभोगभाक् ॥७२२॥
श्रावणे लाहरैर्योधैरानीय बलशालिनाम् ।
भिक्षुर्मडवराज्यानां डामसाणामथार्प्यत ॥ ७२३ ॥
तेपि जन्या इव वरं श्वशुरालयसंनिभम् ।
प्रावेशयंस्तं लहरमनुयान्त: ससैनिकाः ॥ ७२४ ॥
सभाजयित्वा तान्मल्लकोष्टमुख्या निजां भुवम्‌ ।
व्यसर्जयन्कम्पनेशप्रमाथाय पृथुश्रिय: ॥ ७२५ ॥
सर्वतः परचक्रेथ पर्यापतति पार्थिवः ।
संग्रहीतुं प्रववृते पदातीनतुलव्यय: ॥ ७२६ ॥
तस्मिन्दुर्व्यसने राज्ञि वसुवर्षिणि सर्वत: ।
अकारि शस्त्रग्रहणं शिल्पिशाकटिकैरपि ॥ ७२७ ॥
नगरे सैन्यपतयः प्रतिमार्गमकारयन् ।
तुरगान्न्यस्तसंनाहान्व्यायामसमरोन्मुखा: ॥ ७२८ ॥
मयग्रामस्थिते भिक्षावमरेश्वरवासिभिः
राजसैन्यै: समं युद्धमगृह्नन्नेत्य लाहरा:॥ ७२९ ॥
तैर्हिरण्यपुरोपान्ते प्रवन्धारव्धसंगरै: ।
श्रीविनायकदेवाद्या राजसेनाधिपा हता: ॥ ७३० ॥
आद्य एव रणे यातां राजानीकाद्विरोधिन: 1
लव्ध्वा वराश्वामायाताममन्यन्त नृपश्रियम् ॥ ७३१ ॥
राजधान्यन्तिके क्षिप्तिकास्त्र्याया: सरितस्तटे ।
पृथ्वीहरश्चकाराजावशेषसुभटक्षयम ॥ ७३२ ॥
                                                                                             





१ व्यायामं इत्युचितम्