पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजतरङिगणी ६२


सुखयन्तः स्वमन्यांश्च किमप्युत्पिञ्जवार्तया ।
एते प्रायेण देशेस्मिन्पार्थिवोपप्लवप्रिया: ॥ ७१० ॥
                          कुलकम्।
प्रवर्धमानया भिक्षाचरागमनवार्तया।
वेपमानोभवल्लोको ययौ चिन्तां च भूपतिः ॥ ७११ ॥
पृथ्वीहरस्तरुच्छन्ने गिरिकच्छे वसन्नथ ।
राजानीकं बभञ्जाजौ निर्गात्यातुलविक्रम: ॥ ७१२ ॥
अनन्तकाकयोर्वंश्यावानन्दद्वारनायकौ |1
चक्रे तिलकसिंहं च मन्त्रिणस्त्रीन्पलायिन: ॥ ७१३ ॥
निहते विजये ज्येष्ठे शुक्लषष्टयां पराभवम्‌ ।
तमाषाढस्य नृपति: प्राप्याभूद्धिवशः पुनः ॥ ७१४ ॥
उट्टीकितैर्गवां वृक्षमूर्धारोहेण भोगिनाम्‌ ।
पिपीलककुलस्याण्डोपसंक्रान्त्येव वर्षणम्‌ ॥ ७१५ ॥
प्रत्यासन्नं स राजाथ दुर्निमित्तैरूपद्रवम् 1
विचिन्त्यायातमुचितं कतैव्यं प्रत्यपद्यत ॥ ७१६ ॥
तृतीयेह्रि शुचे शुक्ले ततः प्रास्थापयत्सुतम्‌ ।
देवीमन्यत्कुटुम्बं च स कोटं लोहरं पटुः ॥ ७१७ ॥
ताननुव्रजतस्तस्य सेतुभङ्गात्परिच्युताः।
लोष्टद्विजानयो विप्रा वितस्तायां विषेदिरे ॥ ७१८ ॥
स तेन दुर्निमित्तेन खिन्नो हुष्कयुरान्तिकम्‌ ।
अनुगम्याथ तान्द्वित्रैर्दिर्भूयोविशत्पुरम्॥ ७१९. ॥
विना पुत्रेण्ण देव्या च स ततः प्रत्यपद्यत ।
प्रतापेन च लक्ष्म्या च परित्यक्त इवान्यताम्‌ ॥ ७२० ॥

¶ द्विजातयो हति स्याद्‌ ।



</poem> </poem>

</poem>