पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमस्तरङग: | ६१

कम्पनेशस्तमायान्तं द्रोग्धाप्यावेदयंस्ततः ।
राज्ञा न्यषोधि तद्रोषादेवं च समदिश्यत ॥ ६९८ ॥
एनं वर्त्मन्यनुद्धाते त्यज हन्यामहं ततः ।
पुरोगतं मृगव्यान्त: शृगालमिव वाजिभिः ॥ ६९९ ॥
द्वैराज्यकार्यमर्मज्ञभावेपि विधिचोदितः ।
कर्तव्ये तत्र शाठयं स नृपति: प्रत्यपद्यत ॥ ७०० ॥
मर्मराजमुखादेवं लब्ध्वा द्रोग्धाथ डामरान्‌ । तिलकोकारच्छैलमार्गैर्भिक्षाचरानुगान् 1 ७०१ ॥
स्थाने स्थाने ततः प्राप ततः कर्णोपकर्णिका।
जनानां या ख्यातिदहेतुभिक्षो राज्ञस्तु भीतिदा ॥ ७०२ ॥
नासंस्कृतं वक्ति शिला भिनत्त्येकेषुणा दश ।
अश्रान्तो योजनशतं यात्यायाति च संचरन्‌ ॥ ७०२ ॥
इत्यादि तादृङ्माहात्म्यभिक्षुस्तुत्यानयज्जन:
निखिलन्पलितश्वेतलम्वकूर्चोपि कौतुकम ॥ ७०४ ॥
मविष्यन्निव साम्राज्यस्यैक एकोर्धभागभाक
वार्तामव्यवहर्तापि भिक्षोरूचेन्वियेष च ॥ ७०५ ॥
 सरित्स्त्रानगृहे स्नान्तो वृद्धा: क्षीणनियोगिन: ।
राजवेश्मन्यगणिता नाममात्रं चृपात्मजाः ॥ ७०६ ॥
स्वभावदुर्जनाः केचिद्योधाश्चोच्चाश्वकाङ्क्षिण: ।
कारयन्तोप्युपाध्यायाः शिष्यान्स्फिक्कषणं नखैः ॥ ७०७ ॥
वृद्धा:सुरौकोनर्तक्यो देवप्रासाद्‌पालकाः ।
वणिजो भुक्तनिक्षेपाः पुस्तकश्रुतितत्त्परा: ॥ ७०८ ॥
प्रायोपवेशकुशला: पारिषद्यद्विजातय: ।
शास्त्रिण: कार्षकप्राया नगरोपान्तडामराः ॥ ७०९ ॥