पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w राजतरङ्गिणी

सर्वप्रकारं तिलकः कृतघ्नं नृपतिं विदन् ।
अथ जातविरागः स द्रोहौन्मुख्यं समादधे ॥ ६८९ ॥
सतां स्यादनुपालभ्यो भजेद्वैमुख्यमेव चेत् ।
द्रोहेच्छया स तु तया ययावग्राह्यनामताम् ॥ ६९० ॥
नेयाशयित्वमथवोचितकृत्यकृत्त्वं
नीतिप्रियाः प्रतिपदं समुदाहरन्तु |
मानोन्नतास्तु विहितस्तुतयः कृतशै-
स्त्यक्त्वाप्यसून्परहितं घटयन्ति सन्तः ॥ ६९१ ॥
पटं वह्निस्पर्शज्वलितमहिदष्टां त्वचमरे:
श्रुतिं यातं मत्रं पतननिरतां जीर्णवसतिम् ।
असेवाशं भूपं व्यसनविमुखं स्निग्धमजह-
न धीरोप्युत्थानोपहतमहिमा शर्म लभते ॥ ६९२ ॥
इत्युपायं परित्यज्य न्याय्यं ये प्रभवे क्रुधि ।
द्रोग्धारः कथितास्तेभ्यः केन्ये पापीयसां धुरि ॥ ६९३ ॥
जन्मन्येकोपकारित्वं पित्रोः सर्वत्र च प्रभोः ।
अधिकाः पितृघातिभ्यः पापिन: स्वप्रभुद्रुहः ॥ ६९४ ॥
निहते विजये शान्तप्रभावेष्वपरेष्वपि ।
नाज्ञायि कस्यचित्स्वास्थ्यं तत्त्वज्ञेनान्तरात्मनः ॥ ६९५ ॥
कंचित्क्षणं सोपसृतः प्रत्युतोग्रोपतापकृत् ।
विप्लवप्रसरो ज्ञातः सर्वैर्हुड इवोन्मदः ॥ ६९६ ॥
आनिनीषुस्ततो मैल्लकोटं भिक्षाचरं पुनः ।
विषलाटां तस्य पार्श्व निजं सैन्यं व्यसर्जयत् ॥ ६९७ ॥

१ जन्मन्येवोपकारित्वं इत्युचितम् | २ अन्तरात्मना इत्युचितम् | ३ मल्लकोष्टो इति स्यात् ।