पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ राजतरङ्गिणी

विजयेन समं तस्य बद्धमूलेन संयुगे ।
संदेहं प्राणवृत्तिश्च जयश्रीश्चासकृद्ययौ ॥ ६६६ ॥
प्रवृद्धि मल्लकोष्टेपि प्रयाते लहरान्तरे ।
वैशाखे निर्ययौ राजा ग्रामं थल्योरकाभिधम् ॥ ६६७ ॥
सैनिकाः शत्रुभिस्तस्य भ्रामितास्तत्र रात्रिषु |
अरतिं निन्थिरे घोरैः स्वप्नैरिव मुमूर्षवः ॥ ६६८ ॥
बाहुमात्रसहायेन सर्वशक्तिमतां वरः ।
येन हर्षनरेन्द्रोपि विधुरेणोदपाठ्यत ॥ ६६९ ॥
भूरीन्याराञ्जितवतो विक्रमेण महीमिमाम् ।
साहसानां न संख्यास्ति जामद्भ्यस्य यस्य वा ॥ ६७० ॥
स संकुचितविक्रान्तिः कालस्य बलवत्तया ।
तत्र भग्नबलोऽकस्माद्ययुज्यत जयश्रिया ॥ ६७१ ॥
ततः पलायिते तस्मिन्नकस्मादेत्य सज्जकम् ।
हाडिग्रामस्थितो वीरं भङ्गं पृथ्वीहरोनयत् ॥ ६७२ ॥
पलायितस्यानुसरंस्तस्य पृष्ठं स निष्ठुरः ।
प्रतापी नगराभ्यर्णे दग्ध्वा नागमठं ययौ ॥ ६७३ ॥
स चान्ये च ततः क्रूरा डामराः सर्वतोनयन् ।
राज्ञो राजाश्रितानां च चरकेभ्यस्तुरंगमान् ॥ ६७४ ॥
निस्त्रिंशतां तीव्रकोपस्ततो भूपः समाश्रयन् ।
अभाग्यभागिनां योग्यामाललम्बे कुपद्धतिम् ॥ ६७५ ॥
नीवीं पृथ्वीहरस्याथ हत्वा डामरमन्तिकम् ।
पृष्ठन्यस्तार्धं संभोज्यमिव रात्रौ व्यसर्जयत् ॥ ६७६ ॥
विसृज्य भ्रातरं हम्बं विद्दकस्य तथैव सः |
अन्येषां प्राहिणोत्पार्श्व भ्रातृन्पुत्रांश्च विद्भुतः ॥ ६७७ ॥