पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

स भग्नमानो नगरं प्रविष्टे नृपतौ ततः ।
खिन्नः स्ववेश्मन्यवसत्स्वामिकार्ये निरुद्यमः ॥ ६५५ ॥
संप्राप्ताः समशीर्षिकां विसदृशैस्तुल्यैर्निरुद्धोदया
वैरे विद्विषतां कृता धुरि पदं संधौ बहिः स्थापिताः ।
कार्यान्तेऽद्भुतकर्मकौशलकृतावशा विरागस्पृशः
सर्पाकीर्णमिवाशु वेश्म गृहिणो भृत्यास्त्यजन्ति प्रभुम् ६५६
व्यक्तकार्यानुसंधाने तस्मिन्सर्वत्र डामराः ।
संभृति विक्रियां निन्युः कृषि क्षयघना इव ॥ ६५७ ॥
आतङ्कोद्वेजितैर्विप्रैः कृतप्रायैः पुरे पुरे ।
वहौ हुताग्निभिघौरा कुकीर्तिरुदपद्यत ॥ ६५८ ॥
उपसर्गेण तुरगाः करभाश्च क्षयं गताः ।
न्यवेदयन्मण्डलस्य प्रत्यासन्नमहाभयम् ॥ ६५९ ॥
प्रत्यासन्नाशुभा कम्पं भयेन जनता दधे |
आसन्नवज्रपतना वातेनेव द्रुमावलिः ॥ ६६० ॥
अथ षण्णवताब्दस्य प्रारम्भे डामरावलिः ।
ऊष्मस्पृष्टा हिमानीव बभूवापतनोन्मुखी ॥ ६६१ ॥
प्रथमं देवसरसाद्विप्लवप्रसरस्ततः ।
मुख्यं व्यथावहो गण्ड इव पार्क व्यदर्शयत् ॥ ६६२ ॥
एककार्यत्वमानीय टिक्कादीन्गोत्रजान्बली ।
स्थामस्थं विजयोभ्येत्य राजानीकमवेष्टयत् ॥ ६६३ ॥
तत्र कायस्थपुत्रोपि स्थामस्थानीकनायकः ।
संरम्भ नागवट्टाख्यः सेहे तस्य चिरं युधि ॥ ६६४ ॥
कथंचिदथ भूपेन प्रार्थितः कम्पनापतिः ।
निर्ययौ स्वामिदौरात्म्यासंस्मृतिश्लथसौष्ठवः ॥ ६६५ ॥

१ हुतात्मभिः इत्युचितम् । ८ ५७ 22