पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
राजतरंगिणी=५६
center


हस्तं च सड्डचन्द्रस्य पुंत्रं गोत्रिणमप्यसौ ।
बध्द्वा व्यधाद्विद्दकाख्यं तस्य तद्भातरं हितम्‌ ॥ ६४३ ॥
पूर्ववैरं स्मरन्सूर्यं सपुत्रं तं परांस्तथा ।
बबन्धानन्द चन्द्रादीन्नीत्युल्लङ्घनमाचरन् ॥ ६४४७ ॥
निर्गते लहरे मल्लकोष्टके विद्रुते ततः ।
आरोप्यार्जुन्कोष्टं तं शूले कोपाद्यपादयत्‌ ॥ ६४५ ॥
निवेश्य सैन्यं तत्राथ प्रविष्टस्य पुरं ययुः ।
डामर निखिलास्तस्य वैरं विश्वस्तघातिनः ॥ ६४६ ॥
क्रुध्यन्पृथ्वीहरायपि कृतसेवाय मन्त्रिभिः ।
आदिष्टैः कम्पनेशाद्यैरवस्कन्दमदापयत्‌ ॥ ६४७ ॥
कथंचित्स तु निस्तीणों जयन्तीविषयौकसः ।
बन्धोः क्षीराभिधानस्य श्रविवेदयोपवेशनम्‌ ॥ ६४८ ॥
दिनेऽवन्तिपुरादीनां पुराणामन्तरेण तम्‌ ।
जन्तं विधुरं केचिन्नाराकन्वाधितुं द्विषः ॥ ६४९ ॥
तद्धुयैविधानं तत्परजासंहारकार्यभूत्‌ ।
भमादा्धूपतेः कुद्धवेताखोत्थापनोपमम्‌ ॥ ६५० ॥
क्षीरोथ तीश्ष्णधी्वृद्धः सह पृथ्वीहरेण सः ।
अढौकयच्छ्मांगासान्तरेष्टादश डामरान्‌ ॥ ६५१ ॥
अभेचसंघांस्ता्चेतं निर्यातो विजयेश्वरम्‌ ।
न्ययुङ्क भृश्रत्सभ्रान्तस्तिकं कमस्पनापतिम्‌ ॥ ६५२ ॥
संग्रामः खलण्डदराः कुर्वन्‌ ल तानतुखुविक्रमः ।
विद्रावयामास रथैः पुरोवायुरिवाम्बुदान्‌ ॥ ६५३ ॥
समानावसरे तस्य जित्वायातस्य डामरान्‌ ।

अवे त्युत चरपो न भ्रादादवमानरत्‌ ॥ ६५४ ॥