पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
अष्टमस्तरंग=५५
center


राष्ट्रगुप्तस्यै स्वयं राज्ञा स्थापितः स स्वमण्डले ।
अज्ञायि पैशुनाशुद्धबुद्धिता निखिलार्थह्रुत् ॥ ६२१ ॥
तत्संबन्धेन जनकं स निन्दन्नगराधिपम् ।
मनस्तिलकसिंहस्य तद्धातुरुदबेजयत्‌ ॥ ६३२ ॥
ह्त्वाधिकारं त्वस्याथ क्रुद्धः पणौत्ससंभवम्‌ ।
अनन्ताधिपमानन्दामिधं द्वाराधिपं व्यधात्‌ ॥ ६२३३ ॥
सोमपालादयः श्लाध्यास्तदा प्रकृतयोभवन् ।
राज्ञास्तथास्थितस्यापि न याः सविधमाययुः ॥ ६२४ ॥
स पश्चनवते वर्षे वैशाखेथ स्वमण्डलम्‌ ।
प्राविशन्नागलोपि राज्यभ्रष्टस्तमन्वगात् ॥ ६२३५ ॥
दुःसहातङ्कदूतेन खोभेन क्षोभतस्ततः ।
अदण्ड्यञ्च वास्तव्याननयञ्चाल्पतां व्ययम्‌ ॥ ६२६ ॥
निवार्य गोरकं कर्यात्क्रर्यिण्स्तत्स्तमाश्रितान् ।
तस्य दण्डयतः सर्वे विरागं मच्रिणो ययुः ॥ ६२७ ॥
अकाण्डे व्यवहारेषु स विपयौसितेष्वभूत्‌ ।
अवसन्नधनो गाढमभोढ्यान्नवमन्रिणाम्‌ ॥ ६३८ ॥
सौवर्णीरिटेकाः कृत्वा धादिणोष्धोद रान्तरे ।
काञ्चनाद्विषरतीकादान्स्वर्णराधीनढौकयत्‌ ॥ ६३९ ॥
अथ दण्डयितुं गर्गभ्रत्यान्दैण्डाधिकारिणाम्‌ ।
छृहरेकत गर्गस्य मन्निणं गज्ञकाभिधम्‌ ॥ ६४० ॥
तं दण्डभीतैगर्गस्य सेवकैराश्रितस्ततः ।
चिश्वस्तमवधीत्कुष्यजञ्छद्यना मह्छकोष्टकः ॥ ६४७१ ॥
लहरे विप्लुते राजा दैमातुरमथाग्रजम्‌ ।
मल्लकोष्टस्यार्जुनाख्यं बबन्ध सविधस्थितम्‌ ॥ ६४२ ॥

१ प्रविशन्‌ इच्युचितम्‌ । २ क्षोभितः इव्युचितम्‌ । ३ दण्डाधिकारिणम्‌ इव्युितम्‌।

 

 

~ ~~ |