पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजतरङ्गिणी

५४

शंकितस्तन्निहन्तारं हत्वामात्यं पलायितः |
त्यक्तस्वदेशः शरणं ययौ सुस्मलभूभुजम् ||६२०||
                      युग्मम् ||
क्रुद्धः स कारणात्तस्मात्प्रणयं वशवर्तिनः ।
अगृह्णन्सोमपलस्य निश्चिकायभिषेणम् ॥ ६२१ ॥
निश्चित्य सर्वोपायानामसाध्यं विधुरं नृपम् ।
स भिक्षाचरमानिन्ये तस्य वल्लापुराद्रिपुम् ॥ ६२२ ॥
निशम्यानितदायादं तं प्रकोपाकुलो नृप्ः ।
दत्तास्कन्दोविशत्तिव्रतेजा राजपुरीं ततः ॥ ६२३ ॥
दत्त्वा राज्ये नागपालं सोमपाले पलायिते ।
सप्त मासान्स तत्रासीत्तांस्तान्संत्रासत्रिपृन् ॥ ६२४ ॥
राज्ञां वज्रधरादीनां राजा वज्रधरो ।
सेवावसरदानेन भरसाद विवशोभवत्‌ ॥ ६२५ ॥
भ्रमतां चन्द्रभागादिसरित्तीरेषु स्वतः ।
तत्सैन्यानां मुखमपि द्रं दोक वैरिणः ॥ ६२६ ॥
अग्रगाम्यभवत्तस्य तिकः कम्पनापतिः ।
पृथ्वीहदरो डामरश्च मार्भरक्चणदीक्षितः ॥ ६२७ ॥
धार्मिको शुपति््रह्यपुरी देवयुहांश्च सः ।
मण्डलं द्विषतो रक्षन्धपेदे मोकिकं एम्‌ ॥ ६२८ ॥
तस्येन्द्रविभवस्यान्यत्सामभ्यं वण्यते कियत्‌ ।
आययावश्वधासोपि सैन्ये यस्य स्वमण्डटात्‌ ॥ ६२९ ॥
तत्र भरसङ्ध तेजापीभवन्सुजनव्धनः ।
दूरस्थस्यानयद्रूटि भोरकस्योपरि करुधम्‌ ॥ ६२० ॥

१ मण्डले इत्युचितम्‌ । २ तस्य इत्युचितम्‌ ।