पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
अष्टमस्तंरगः।

श्रीसंग्राममराभ्यणेमन्द्रिस्था नृपे स्वयम्‌ 1
संग्रामे प्राङ्गनं युद्धात्कल्याणाया व्यरंसिषुः ॥ ६०९ ॥
जीवन्तं पितरं श्रुत्वा विदेहो गर्गनन्दनः ।
सान्त्व्यमानः स्वयं राज्ञा कृच्छाच्छस्त्रं समार्पयत् ॥ ६१०॥
गर्गः सदारतनयो राजौकस्येव भूभुजा ।
उपाचर्यत् दाक्षिण्याद्वध्दो भोगौर्निजोचितैः ॥ ६११ ॥
गार्गिः पलाय्य यातोपि चतुष्कं निजमन्दिरात्‌ ।
अवर्णभाजा कर्णेन द्रुष्ट्वा राज्ञः समर्पितः ॥ ६१२ ॥
रूढच्छन्नप्रकोपस्य प्रसादस्य महीभुजः ।
अन्तःशुद्धिविहीनस्य व्रणस्येव न निश्चयः ॥ ६१३ ॥
दरद्राजे मणिधरे दिद्यक्षावागते नृपः ।
तत्संगमाय निर्यातो गर्गे भृत्यैरधातयत् ॥ ६२४ ॥
द्वित्रान्मासान्सोनुभूतकारागारस्थितिर्निशि ।
सत्रा त्रिभिः सुतैः कण्ठबद्धरज्जुर्न्यपात्यत ॥ ६१५ ॥
निष्ठां बिम्बमुखान्निन्ये यथैव स नृपानुगैः।
तथैव कण्ठबद्धाश्मा सपुत्रोक्षिप्यपात्यत ॥ ६१६ ॥
तं चतुर्नवते वर्षे हत्वा भाद्रपदे नृपः ।
खुखेच्छुः प्रत्युत प्राप दुःखमुद्भूतविप्लवः ॥ ६१७ ॥
कल्हे कालिंजराधीशे महादेव्याश्च मातरि ।
मल्लाभिधायां शान्तायां स ततोभूत्सुदुःखितः ॥ ६१८ ॥
तन्मघ्ये नागपालाख्यः सोमपालस्य सोदरः ।
तेन प्रतापपालाख्ये हते द्वैमातुरेग्रजे ॥ ६१९. ॥

१ संप्रति प्राङ्गणं इति खात्‌ ।