पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
राजतरङ्गिणी


धैर्यवान्काकवंश्यस्तु तिलक: कम्पनापतिः ।
परं शिखरिन्ङ्गस्थं शक्तोभूत्तं प्रधावितुम्‌ ॥ ५९९ ॥
पीडितस्तेन संप्रेष्य स्वभार्यां तजयान्तिकम्‌ ।
निन्येवुकूलतां भूपं प्रसादाच्छादितक्रुधम् ॥ ६०० ॥
गूढमन्युर्नृप: संधिं बद्द्वा प्रचलितस्तत:।
तं मल्लकोष्ट्कं वृद्धिं निनाय न पुनः शमम्‌ ॥ ६०१ ॥
सेहेथ लहरे द्वित्रान्मासानविशदे नृपे ।
स मल्लकोष्टासह्यस्पर्धां नीचविमाननाम्‌ ॥ & ०२ ॥
तन्मध्ये नृपतिर्गूढं विभेदं तद्बलं नयन्‌ ।
तदीयानकरोद्भृत्यान्कर्णादीन्स्वहितावहान् ॥ ६०३ ॥
स खिन्नो नीचदायादसमशीर्षिकयाथ तै: ।
प्रेरितः पार्थिवाभ्यर्णं सदारतनयोविश्त् ॥ ६०४ ॥
खातुं पवृत्तः पार्भ्वस्थं स्नानद्रोण्युपरिस्थित: ।
अथैकदा तमाक्षिप्तश्स्त्रमत्याजयन्नृप: ॥ ६०५ ॥
कुर्यादास्थामवष्ट्म्भे कोन्यः पौरुषगर्वितः ।
आक्षेपसमये सोपि यत्क्लैब्यं भीरुवद्ययौ ॥ ६०६ ॥
उत्खातरोपितनृप: क्व नु सोभिमानः
कार्पण्यभागितरलोकसमा क्व वृत्तिः ।
यद्वावशं नटयति प्रकटं विधातु-
रिच्छैव यन्त्रगुणपङ्क्तिरिवात्र जन्तुम्‌ ॥ ६०७ ॥
अशकन्युधि ये द्र्ष्टुमपि तं नास्य ते शठा: ।
केपि राजप्रिया बाहू ग्रन्थिबद्धौ तदा व्यधुः ॥ ६०८ ॥

१ तमाश्षिप्तं इति तमाक्षिप्य इति बोचितः पाटः ।