पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
५१
अष्टमस्तरंगः


स्यालंं गर्गस्य विजयं स्नेहशेषवश्ंवद:।
समीपात्सत्यजभ्राजा पश्चात्तापेन पस्पृशे ॥ ५८७ ॥ `
कारायां गर्गशत्रुर्यस्तेन पूर्वें न्यधीयत ।
स मल्लकोष्टकस्तस्मिन्कालेमुच्यत बन्धनात्‌ ॥ ५८८ ॥
निबद्धयौनसंबन्धं डामरैरपरैः समम्‌ ।
तं कारयित्वा सामर्षो निनाय बलितां नृपः ॥ ५८९ ॥
शनैर्युद्धाय निर्याते राजसैन्येथ पूर्ववत् ।
गर्गेण कदनं चक्रे योधानाममरेश्वरे ॥ ५९० ॥
तत्र सर्वातिशायिन्या वीरवृत्या नृपाश्रित: ।
शमालाडामर: प्राप प्रथां पृथ्वीहरः परम्‌ ॥ ५९१ ॥
रणे द्वारपतेर्गर्गनिर्जितस्य पलायने ।
शौर्यं तिलकसिंहस्य प्राप सर्वॉपहास्यताम् ॥ ५९२ ॥
हतशेषाः क्षताः शस्त्रवस्त्रादि त्याजिता भटाः ।
तदीया गर्गचन्द्रेण कारूण्यात्केपि रक्षिता:॥ ५९३ ॥
वह्निसात्क्रियमाणेषु वीरदेहेषु सर्वत: ।
राजसैन्ये चिताग्नीनां गणना कापि नाभवत्‌ ॥ ५९४ ॥
कृष्ट्सैन्येन राज्ञाथ गर्गो निर्द॑ग्धमन्दिरः ।
संत्यज्य लहरं प्रायाद्गिरिं धुडावनाभिधम्‌ ॥ ५९५ ॥
गिरिमूलोप्रविष्ट्स्य भूपतेः सैनिकैः समम्‌ ।
तेषु तेष्वकरोन्नित्यं गिरिमार्गेषु संगरम्‌ ॥ ५९ द ॥
कूटयुद्दैर्नृपानीकं प्रतिरात्र्युपतापयन् ।
रणे त्रैलोक्यराजादिप्रमुखांस्तन्त्रिणोवधीत् ॥ ५९.७ ॥
फाल्गुने हिमसंभारभीमे परिमितानुग: ।
 धीरो राज्ञ्यपि रिपौ न धैर्येण व्ययुज्यत ॥ ५९८ ॥