पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० राजतरङ्गिणी

काकवंश्यस्तु तिलकः क्ष्माभुजा दत्तकम्पनः ।
निन्ये प्रकम्पमहितान्प्रकम्पन इव द्रुमान् ॥ ५७५ ॥
ग्राम्यशस्त्रभृता शेडराजस्थानाधिकारिणा ।
नृपप्रतापैरहिताः सजकेनापि निर्जिताः ॥ ५७६ ॥
काकवंशाश्रयात्प्राप्तराजद्वारेण धीमता ।
अट्टमेलकभृत्येनाप्यवापीष्टेन मत्रिता ॥ ५७७ ॥
एवं स्वाहंक्रियात्यक्तगुणापेक्षेण मत्रिणः |
कुर्वतोच्चावचांस्तेन कश्चित्कालोत्यवाह्यत ॥ ५७८ ॥
वितस्तापुलिने सोथ कर्तुं प्रारभतोन्नतम् ।
स्वस्य श्वश्र्वाञ्च पत्न्याश्च नाम्ना सुरगृहत्रयम् ॥ ५७९ ॥
उत्पातवहिना दग्धो निःसंख्यधनदायिना ।
तेन दिद्दाविहारोपि नूतनत्वमनीयत ॥ ५८० ॥
पुरीमट्टिलिकां जातु स प्रयातोऽन्तिकस्थितैः ।
आप्तैः प्रर्यत कल्हाद्यैर्गच्छेदाय भूपतिः ॥ ५८१ ॥
गार्गिः कल्याणचन्द्राख्यस्तानतिक्रम्य हि स्फुरन् ।
मृगयादिक्षणे तेषामसूयामुदपादयत् ॥ ५८२ |
सर्वाभ्यधिकसामर्थ्य तं निग्राह्यं निवेद्य ते ।
नित्योपजपनैर्गर्गे विक्रियामनयन्नृपम् ॥ ५८३ ॥
बद्धा त्वां लोहरे भूभृदिच्छति क्षेप्नुमित्यथ ।
गर्ग: शशङ्के भृत्येन राज्ञा चैकेन बोधितः ॥ ५८४ ॥
ततः स ससुतस्तत्र पलाय्य स्वभुवं ययौ ।
दिनैर्भूपोपि संप्राप्तः प्रविवेश स्वमण्डलम् ॥ ५८५ ॥
अन्योन्यशङ्कया भेदं यातयो राजगर्गयोः ।
चाक्रिकैः कृतसंचारैर्वैरं प्रौढिमनीयत ॥ ५८६ ॥