पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

अशेषकर्मस्थानेभ्यो वृत्ति राजोपजीविनाम् ।
निर्वादकोशभरणं तेनाकार्यनिशं प्रभोः ॥ ५६३ ॥
म्रदिम्ना पाप्मिनस्तस्य नाशायि क्रूरता जनैः ।
मधुरिम्णा विषस्येव शक्तिः प्राणापहारिणी ॥ ५६४ ॥
न्यधात्कृपणवित्तं स पूर्वसंचितनाशकृत् ।
विशुद्ध नृपतेः कोशे हिमे हिममिवाम्बुदः ॥ ५६५ ॥
कोश: कृपणवित्तेन प्रविष्टेन हि दूषितः ।
भुज्यते भूमिपालानां तस्करैरथवारिभिः ॥ ५६६ ॥
लोभाभ्यासेन भूयोपि संचिन्वन्कोशमन्वहम् ।
आस्ते स्म लोहरगिरौ प्रहिण्वन्सर्वसंपदः ॥ ५६७ ॥
गौरकाश्रयिभिर्वट्टपञ्जकाद्यैर्नियोगिभिः ।
विधीयते स्म निःसारा महोत्पातैरिव क्षितिः ॥ ५६८ ॥
उच्चलक्ष्मापतौ शान्ते मूर्धारूढशिलोपमे ।
अबाधन्त पुनर्लोकं व्याधा इव नियोगिनः ॥ ५६९ ॥
प्रशस्तकलशस्यान्ते तद्भ्रातृतनयः परम् ।
कायस्थः कनको नाम श्लाघ्यामकृत संपदम् ॥ ५७० ॥
नानादिगन्तरायातो दुर्भिक्षपतितो जनः ।
येनाविच्छिन्नसत्रेण शान्तव्यापद्व्यधीयत ॥ ५७१ ॥
संजातमुच्चलस्यान्ते येषां तत्त्वपरीक्षणम् ।
त एव चक्रिरे राज्ञा प्रमत्तेनाधिकारिणः ॥ ५७२ ॥
द्वारे तिलकसिंहः स तादृक्तेन व्यधीयत ।
राजस्थाने च जनकः काणस्तस्य सहोदरः ॥ ५७३ ॥
प्रतापैर्नृपतेस्तीक्ष्णैः करमाक्रान्तमण्डलः ।
जिताद्वाराधिपः सोपि स्वीचकारोरशाधिपात् ॥ ५७४ ॥

१ निवार्य इत्युचितम् । ४९