पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

राजा सहजपालश्च वर्तुलानामधीश्वरः ।
युवराजौ त्रिगर्तौवींवल्लापुरनरेन्द्रयोः ॥ ५३९ ॥
बल्ह आनन्दराजश्च पञ्च संघटिताः क्वचित् ।
प्रस्थानार्थं कृतपणाः कुरुक्षेत्रमुपागताः ॥ ५४० ॥
आसमत्याहृतं तावद्भ्येत्य नरवर्मणः ।
प्रापुर्भिक्षाचरं तेन दत्तपाथेयकाञ्चनम् ॥ ५४१ ॥
कुलकम् ॥
स जासटेन संबन्धिस्नेहाद्विहितसत्कृतिः ।
नीतोन्यैश्च प्रथां भूपैर्वल्लापुरमथाययौ ॥ ५४२ ॥
देशाद्विनिर्गतैर्बिम्बप्रमुखैर्वर्धितप्रथे ।
तस्मिन्प्राप्ते सहस्रस्य प्रतिष्ठा लघुतामगात् ॥ ५४३ ॥
पौत्रोयं हर्षदेवस्य क एते राज्य इत्यथ ।
उक्त्वा त्यक्त्वा सहस्रादींस्तमेवाशिश्रियञ्जनाः ॥ ५४४ ॥
कृतज्ञभावमुत्सृज्य संबन्धिस्नेहमोहितः ।
दर्यको राजपुत्रस्तं राशानिर्वासितोप्यगात् ॥ ५४५ ॥
पुत्र: कुमारपालस्य तत्पितुर्मातुलस्य सः ।
वृद्धि सुस्सलदेवेन पुरा निन्ये हि पुत्रवत् ॥ ५४६ ॥
प्रेरितो युवराजेन जासटेन च कन्यकाम् ।
वल्लापुरेशः प्रददौ भिक्षवेथ स पद्मकः ॥ ५४७ ॥
तद्देशठकुरो भूपान्संघटय्याखिलांस्ततः ।
तमैच्छद्गयपालाख्यः कर्तुं पैतामहे पदे ॥ ५४८ ॥
तां वार्ता श्रुतवान्राजा यावदासीत्समाकुलः |
गयपालो हतस्तावद्गोत्रजैश्छद्मना बली ॥ ५४९ ॥
पद्मके तान्प्रतिगते योद्धुं प्रधनमध्यगः ।
भिक्षाचरचमूधुर्यो दर्यकोपि व्यपद्यत ॥ ५५० ॥

४७