पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ राजतरङ्गिणी

नृपस्यान्तरयन्वैरिप्रहृतिं वाणवंशजः ।
निहतस्तत्र शृङ्गारसीहः सादी शसस्यकः ॥ ५२८ ॥
सैनिकैस्तैर्वृहट्टिकाभोगदेवादयो हताः ।
सूक्ष्मटिक्कस्तु निस्तीण हेतुर्भाविनि विप्लवे ॥ ५२९ ।
शूले व्यापादिता गजकादयो द्रोहसंश्रिताः ।
संदेहितासुरित्यासीद्वाजा गर्गानुकूल्यभाक् ॥ ५३० ॥
न भवेत्पविपातेपि प्रमयः समयं विना ।
प्रसूनमध्यसून्हन्ति जन्तोः प्राप्तावधेः पुनः ॥ ५३१ ॥
ज्वालाभिरौर्वदहनस्य पयोधिमध्ये
न म्लानतामपि हि यानि मुहुः स्पृशन्ति ।
तान्येव यान्ति विलयं किल मौक्तिकानि
कान्ताकुचेषु युवभावभुवोष्मणापि ॥ ५३२ ॥
प्राक्सेवामाप विस्मृत्य परोत्सेकासहिष्णुना ।
मण्डलात्सजपालाद्या निरवास्यन्त भूभुजा ॥ ५३३ ॥
संबन्धी काकवंश्यानां यशोराजाभिधस्ततः ।
सहस्रमङ्गलाभ्यर्ण राज्ञा निर्वासितो ययौ ॥ ५३४ ॥
तमन्यांश्च विनिर्यातान्देशागृह्णन्समृद्धिमान् ।
ऐच्छल्लुब्धप्रतिष्ठः स राज्ञः प्रत्यभियोगिताम् ॥ ५३५ ॥
तत्पुत्रः कान्दमार्गेण विविक्षुः क्षमापसैनिकैः ।
यशोराजे क्षते प्रासः प्रत्यावृत्त्य ययौ भयात् ॥ ५३६ ॥
अथान्येष्वपि भृत्येषु राशा निर्वासितेषु सः ।
मीलितेषु प्रथां यावद्यथाव दुपलब्धवान् ॥ ५३७ ॥
उपरागे नवे सजे पार्वतीयास्त्रयो नृपाः ।
चाम्पेयो जासटो वज्रधरो वल्लापुराधिपः ॥ ५३८ ॥