पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

अन्वारूढेन तत्रापि सजपालेन वेष्टितः ।
चरणौ शरणीचक्रे राज्ञो दत्त्वोच्चलात्मजम् ॥ ५१६ ॥
अन्तिकस्थं नृपे कर्णकोष्टजं मल्लकोष्टकम् ।
विरुद्धं रुद्धवत्याशु गर्गो विश्वासमाययौ ॥ ५१७ ॥
गृहीतप्रणतिस्तस्य नष्टेषु विजयादिषु ।
शमितोपप्लवो राजा विवेश नगरं शनैः ॥ ५१८ ॥
गत्वाथ लोहरे न्यस्य बद्धा सहणलोठनौ ।
स कहसोमपालाद्यै रेमे संसेवितो नृपः ॥ ५१९ ॥
भूयः प्रविष्टः कश्मीरान्सेव्यः सर्वातिशायिभिः ।
गर्ने प्रसादैरनयत्प्रवृद्धिमधिकाधिकैः ॥ ५२० ॥
ग्रीष्मार्कप्रतिमे तस्मिन्ह्लादिनावनुचक्रतुः ।
महादेवी कुमारश्च तुमच्छायावनानिलौ ॥ ५२१ ॥
डामरौ देवसरसोद्भवौ विजयगोत्रिणौ ।
४५
बृहट्टिकस्तथा सूक्ष्मटिको वेलां प्रचऋतुः ॥ ५२२ ॥
सानाध्यकाङ्क्षण पार्थिवस्य प्रविशतः पुरः ।
लोकपुण्ये तस्थतुस्तौ ऋन्दद्भिः स्वानुगैः समम् ॥ ५२३ ॥
विजये गर्गसंबन्धात्सदाक्षिण्यो महीपतिः ।
सदाचारं परित्यज्य वेत्रिभिस्तावताडयत् ॥ ५२४ ॥
तौ मानिनश्च तद्धृत्याः कृटशस्त्रास्ततो व्यधुः ।
साहसं सुमहत्सैन्ये प्रहरन्तो महीपतेः ॥ ५२५ ॥
श्वपाको भोगदेवाख्यः कृपाण्या प्राहरन्नृपम् ।
धीरो गजकनामा च करवालेन पृष्ठतः ॥ ५२६ ॥
सावशेषतया भूपस्यायुषो मोघतां ययुः ।
द्विषत्प्रहृतयो वाहतुरगी तु व्यपद्यत ॥ ५२७ ॥