पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ राजतरङ्गीणी

गर्गस्यालोपि विजयः स देवसरसोद्धवः।
प्रातिलोमेन न्रुपतिसैन्यानां कदनं व्यधात्‌ ॥ ५०४ ॥
राज्यप्राप्तेर्मासमात्रे दिनैरभ्यधिके गते ।
तेनोत्पिंजेन राज्ञोभून्न धीरस्याकुलं मनः ॥ ५०५ ॥
सुरेश्वर्यमत्वरेस्स्ताशोर्वाब्सवितसंगमाः ।
गर्गेण राजसैन्यानां क्रुता: कद्‌नकांक्षिणः ॥ ५०६ ॥
संग्रामे तुमुलेमात्यौ शृङ्गारकपिलौ हतौ ।
कर्णशूद्रकनामानौ तन्त्रिणौ च सहोदरौ ॥ ५०७ ॥
निहतानन्तसुभटसमुहान्तरलक्षितान्‌ ।
तादृशानपि निष्कष्टुं नासीत्कस्यापि पाटवम्‌ ॥ ५०८ ॥
हर्षमित्र: कम्पनेशो नभूभर्तोर्मातुलात्मज: ।
विजयेन हतानीको विदधेविजयेश्वरे ॥ ५०९ ॥
पुत्रो मङ्गखराजस्य तिहो राजन्यवंशजः ।
तत्र तिब्धाकरमुखास्तन्त्रिणश्च प्रमिम्यिरे ॥ ५१० ॥
राजानीके सज्जपाल: प्रवीरप्रवरोभवत्‌ ।
भूरिसैन्येन गर्गेण नाल्पसेन्योपि यो जितः ॥ ५११ ॥
संस्तम्भ्य विजयक्षेत्रे लक्ककाद्यैविसर्जितैः ।
धीरो राजा बरं भग्नं स्वयं गर्गोन्मुखं ययौ ॥ ५१२ ॥
सोन्विष्य गर्गेण हतान्योधात्राशीकृतान्बहून् ।
निरदाहयदन्येद्युरसंख्येयैश्चिताग्निभि: ॥ ५२१३ ॥
बलिना भूभुजा गर्गः पीड्यमानः शनैःशनैः ।
ततः स्ववसतीर्दग्ध्वा फलाहाभिमुखोभवत्‌ ॥ ५१४ ॥
स तत्र रलवर्षीख्यं गिरिदुगे समाधितः ।
हताभ्बोचुचरस्त्यक्तो खपेणारादवेष्यत ॥ ५१५ ॥

१ ह्षेमित्तं इति खात्‌ ।